पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

30 काव्यमाला।

आसाद्यावसरं सद्यः कलयन्पुलकाङ्कुरान् ।
सर्वप्रत्यक्षमद्राक्षं तं गुरुं रचिताञ्जलिः ॥२०५॥
मुनीन्द्र परमानन्दमूलकन्द कदा मम ।
मोहान्धकारसविता भविता सर्वसंयमः ।। २०६ ॥
सोऽप्याख्यद्भद्र या माता नवचन्द्रोज्वला गुणैः ।
सती सत्यवती नाम भविष्यति यवीयसी ।। २०७॥
तदात्मजानुरोधेन स्थातासि सुचिरं गृहे ।
परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥ २०८ ॥
पितुः प्रीत्यर्थमाकालं कलयन्ब्रह्मचारिताम् ।
देवन्त्रत इति ख्यातिं गृहिधर्मेऽपि लप्स्यसे ॥ २०९ ॥
बंहीयो महिमा भूत्वा क्रमानगोत्रपितामहः।
आर्तस्य धार्तराष्ट्रस्य रणे नानृण्यमीयिवान् ॥ २१० ॥
ममान्तेवासिनो भद्रगुप्ताचार्यस्य संनिधौ ।
अथ श्रद्धालरुद्धृत्य भावशल्यानि सर्वतः ॥ २११ ।।
तां दशां द्रव्यशल्योत्था सहमानोऽतिदुःसहाम् ।
वर्षमात्रावशेषायुः प्रयतः प्रत्रजिष्यसि ॥ २१२ ।।
(त्रिमिविशेषकम् )
विधायाराधनां सम्यक्साम्यनिर्मनमानसः ।
उपगन्तासि वर्षान्ते सुखी खर्लोकमच्युतम् ।। २१३ ॥
इत्याख्याय यथाख्यातचरित्रोऽन्यत्र सोऽगमत् ।
अहमप्यन्वभूवं तत्प्रतिपादितमादितः ॥२१४ ।।
ततोऽमी खेचरा वत्स धर्मसब्रह्मचारिणः ।
दक्षाः सवयसो दीक्षासमयं स्मारयन्ति मे ॥ २१५ ॥
एवमावेदयन्नेव पार्थीयैः परिपूरितः ।
प्रतिरोमशरस्तोमै रोमाञ्चनिचयैरिव ॥ २१६ ॥
करादलितकोदण्डः संमीलितविलोचनः ।
निष्पपात रथक्रोडे मूलिस्तालकेतनः ॥ २१७ ॥ (युग्मम्)