पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५२९

वत्सस्यास्य धनुर्विद्यामद्यानुभवतः स्वयम् ।
जीवतीवान्तरात्मायं मृत्युकोटिगतोऽपि मे ॥ १९२ ॥
अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती।
मा स्म विस्मर गाङ्गेय गिरं गुरुसमीरिताम् ॥ १९३ ॥
अथ दुर्योधनोऽभ्येत्य भीष्मं पप्रच्छ विस्मितः ।
कामेते खेचरास्तात सरयन्ति गुरोर्गिरम् ।। १९४ ।।
अथ गाङ्गायनिः प्राह मातामहगृहे वसन् ।
चारणश्रमणान्बाल्ये मात्रा सममनंसिषम् ।। १९५ ।।
विशुद्धं साधुधर्म च श्राद्धधर्मं च मे पुरः ।
व्याकुर्वन्कुरुराजेन्द्र मुनीन्द्रास्ते कृपालवः ॥ १९६ ॥
धर्मस्योपनिषत्तेभ्यो बभूव हृदयंगमा ।
तथा मम यथाकामं कामोऽभून्नार्थकामयोः ॥ १९७ ॥
ततः प्रभृति पश्यामि भूतसंघातमात्मवत् ।
वाचं वाचंयम इव ब्रुचे सत्यपवित्रिताम् ।। १९८॥
परवित्तेषु मे चित्तं सर्वथाभूत्पराङ्मुखम् ।
अजिमब्रह्ममनसः सर्वं स्त्रैणं तृणं मम ॥ १९९ ॥
अकार्षे प्रियसंतोषपरिग्रहविनिग्रहम् ।
किं नाम दुष्करं जैनधर्मवासितचेतसाम् ॥ २००॥
इत्थंकारमनाचारविमुखो धर्मसंमुखः ।
व्यरंसिपमशेषेभ्योऽप्याश्रवेभ्यः श्रुतैकधीः ॥ २०१॥
अर्हत्पूजनरूपास्ति तपःखाध्यायसंयमैः ।
दानेन च त्रुटत्कर्मा षट्कर्मस्म्यहमन्वहम् ।। २०२ ।।
सर्वसङ्गपरित्यागमङ्गीकर्तुमना अपि ।
कलाः पवनवेगेन मातुलेनासि शिक्षितः ।। २०३ ।।
एकदा तु त्रिकालज्ञं मुनिचन्द्राभिधं मुनिम् ।
मातामहेन सहितो गतवानसि वन्दितुम् ॥ २०४ ॥