पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२८ काव्यमाला।

ससंभ्रममथाजल्पत्कपिकेतुं वृषाकपिः।
कथं वृथा पृथासूनो सैन्यक्षयमुपेक्षसे ॥ १७९ ॥
शिखण्डिना तिरोधानान्मानयित्वा त्रपामपि ।
तत्कुरु श्रीलतामूलं भीष्ममुन्मूलय स्वयम् ॥ १८० ॥
कथंचिदमुमाहत्य निदेशं मञ्जुकेशिनः।
शिखण्डिरथमारोहत्ततः प्लवगकेतनः ॥ १८१ ॥
शिखण्डिवपुषा गुप्तमूर्तिनाथ किरीटिना ।
इष्वासश्चकृषे कर्णप्रान्तविश्रान्तमुष्टिना ॥ १८२ ॥
अनिमेषा अपि दृशः समुन्मेषयतां भृशम् ।
बभूव रसभोत्तालो देवानां तुमुलस्तदा ॥ १८३ ॥
मार्तण्डमण्डलं भूरि वार्षिका इव वारिदाः।
निरयन्तोऽन्तरा भीष्मरथं दुर्योधनादयः ॥ १८४ ॥
वातूलैरिव दिछमूलकेलिकारपराक्रमः।
भीमप्रभृतिभिः सद्यो निन्यिरे विशरारुताम् १८५ ।।(य
पताकापल्लवैर्वायुवेल्लितैः सव्यसाचिनम् ।
नोदयन्निव नाराचमुक्तयेऽभात्तदा रथः ॥ १८६ ॥
सहैव त्रपया भक्त्या लेहेन च पितामहे ।
गाण्डीवधन्वना काण्डमण्डली मुमुचे ततः ॥ १८७ ॥
शिखण्डिरचितान्तधिमपश्यत्कपिकेतनम् ।
गाङ्गेयो दक्षिणेर्माङ्गस्तदासूतमवोचत ॥ १८८ ॥
कामं मर्माविधो वर्मच्छेदकर्मणि कर्मठाः ।
वेगादच्छिन्नसंतानपातिनः सरलक्रियाः ॥ १८९ ॥
अलक्ष्यगतयो लक्ष्यभेदभेदुरितौजसः ।
कुर्वन्तो विद्युदुद्द्योतलेखां पुलैर्हिरण्मयैः ॥ १९० ॥
सुरा इव सुपर्वाणः सत्फलाः शुभकर्मवत् ।
अवश्यमर्जुनस्यैते विशिखा न शिखण्डिनः ॥ १९१ ।।

(त्रिमिर्विशे