पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२६ काव्यमाला।

इत्युपायं परिज्ञाय देशितं केशिवैरिणा ।
सर्वे निजं निजं स्थानं ययुरुत्थाय हर्षुलाः ।। १५३ ॥
अथ प्रातः पुरोधाय तेऽपि चण्डं शिखण्डिनम् ।
संग्रामानमुपागच्छन्गाङ्गेयवधवाञ्छया ।। १५४ ॥
बभौ भीमकिरीटिभ्यां गताभ्यां चक्ररक्षिताम् ।
शिखण्डी चण्डरश्मीन्दुमध्ये बुध इव स्थितः ॥ १५५ ॥
मिथः सायकसंपातखाटारमुखराम्बरम् ।
आत्यन्तिकमभूयुद्धमुभयोरप्यनीकयोः ॥ १५६ ॥
द्विपानामपनीतास्यावरणानामपि क्षणात् ।
पांसवः स्यन्दनोद्भूता मुखप्रच्छदतां ययुः ॥ १५७ ।।
अन्योऽन्यरदनाघातजातैः कार्शानवैः कणैः।
अयुध्यन्तान्तरं तेजो वमन्त इव दन्तिनः ॥ १५८ ।।
दन्तिनो दन्तदम्भोलिसंघदृघटितैर्मिथः ।
नुष्यन्ते स शिखिज्वालाकलापैरास्यकङ्कटौ ॥ १५९ ॥
केनापि करिणोरिक्षप्ते रथाने पृथिवीं ययौ ।
रथी ससारथी रथ्या योक्रवद्वाललम्बिरे ॥ १६० ॥
कुन्तैरूईमुदस्ताङ्गाः सादिभिः प्रतिसादिनः ।
वंशाप्रगतशैलूषकेलिमाकलयन्मुहुः ॥ १६१ ।।
न वर्मिणैर्न रथ्याभिर्नाश्वीयैर्न च हास्तिकैः ।
रेवापूर इव क्वापि कोऽपि सादी न चस्खले ॥ १६२ ।।
एकैव विविदे मुष्टिः कर्णजाहविगाहिनी ।
भटैः पतद्भिः केषांचिदिषुमोक्षस्तु लक्षशः ॥ १६३ ॥
कस्यापि रथिनः क्रोधाद्धावतोऽनुबिरोधिनम् ।
आसीद्दुरुत्तरारक्तनिममैवान्तरार्गला ॥ १६४ ॥
कांश्चिज्जर्जरयन्कांश्चित्समरादपसारयन् ।
कांश्चित्पिंषन्निषुव्रातैयुध्यते स पितामहः ॥ १६५ ॥