पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

संवर्मयति हि ध्वान्तध्वजिन्यां नवनीरदे ।
कः प्रकाशस्तुपारांगोरस्तित्वेऽपि हि संशयः ॥१४॥
तदेदकालिक किंचित्कर्तव्यमुपदिश्यताम् ।
संशय्य तिष्ठते यमायुप्माखेव गनो मम ॥ १४१ ॥
ततः कंसान्तकोऽवोचन्ननु मन्दाकिनीसुतम् ।
संग्रामेऽद्यतने काम संहरन्त धराधवान् ।। १४२ ।।
स्वयमेव क्ऱुधा हन्तुं बाहुरुत्सहते स मे ।
किं पुनः शपथैस्तैस्तै रुरोध प्लवगध्वजः ॥ १४३ ॥ (युग्मम् )
इदानीमपि निःशङ्कमनुजानीथ मां यदि ।
करोमि तदिदं प्रातनिर्गाङ्गेयमिलातलम् ॥ १४४ ॥
व्याजहाराथ भूनाथो हरे चापकरे त्वयि ।
रणतन्द्रालुरिन्द्रोऽपि गङ्गाम्नोस्तु का कथा ॥ १४५ ॥
कीर्तयः किंतु गान्धारीसुतवर्गवधोद्भवाः ।
प्रीतेन भवतास्मभ्यं दक्षिणीचक्रिरे पुरा ॥ १४६ ॥
गाङ्गेयस्याङ्कपल्यङ्कलालितौ बालकावतः ।
वधं विधित्सतः साक्षात्कथं भीमकिरीटिनी ॥ १४७ ।।
तदावेदय गोविन्द किंचिदौपयिकान्तरम् ।
येन जीयेत विश्वकरथी भागीरथीसुतः ॥ १४८ ।।
अथाह स हरिस्तर्हि ममेदं श्रूयतां वचः ।
इदमावालगोपालं तावदस्त्येव विश्रुतम् ॥ १४९ ॥
स्त्रियां पूर्वसियां दीने भीते षण्ढे निरायुधे ।
यद्भीष्मस्य समीकेषु न पतन्ति पतत्रिणः ॥ १५० ॥
तत्प्रातर्दुपदोशिसुतं पण्ढं शिखण्डिनम् ।
पुरस्कृत्योपतिष्ठध्वं समराङ्गणसीमनि ॥ १५१ ॥
ततस्तस्मिन्नमुञ्चन्तं नाराचनिचयान् रणे ।
स हन्यान्निशितैर्बाणैरौपकर्णिककर्षणैः ॥ १५२

।।