पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२४ काव्यमाला।

एवमुन्मीलितप्रीतिर्जाह्नवीतनुजन्मना ।
जगाम निजमावासमुत्थाय कुरुपुङ्गवः ॥ १२७ ॥
नवमेऽह्नि ततः कोपात्कौन्तेयानिकिनीमटान् ।
मश्नाति स शरैर्भीष्मः करैर्ध्वान्तानिवांशुमान् ॥ १२८ ॥
करेषु कार्मुकं कर्तुमपि केचिन्न सेहिरे ।
शिञ्जिनीमटनिप्रान्तमानेतुं तु कथैव का ॥ १२९ ॥
केचन ध्वजचण्डस्य लीयन्ते स्मान्तरे मुहुः ।
विशन्ति स्म वरूथान्त चकैर्भूय केचन ॥ १३० ।।
पान्ति स्म केचिदात्मानमन्तराकृत्य सारथिम् ।
अकीर्तिमुररीकृत्य मुमुचुः केचिदाहवम् ।। १३१ ॥
पश्यन्ति स्म तदा पश्चाद्भागानेव पितामहः ।
वैरिणां च शराणां च नैव केषांचिदाननम् ॥ १३२ ॥
पार्थाय पार्थिवान्भीष्मो हन्ति कोऽप्यनकेशः।
नादेयानिव कल्लोलान्कल्लोलः सलिलेशितुः ।। १३३ ।।
बाणवर्षिणि गाङ्गेये पाण्डवीया धनुर्भूतः ।
निर्जीवर्धन्विभिः सार्धं निर्जीवा एव जज्ञिरे ॥ १३४ ॥
अथ ताम्राम्बुदव्याजाच्छोणितोदाविला दिवम् ।
कुर्वन्नवनिसंहर्षादिवाभूद्दिवसात्ययः॥ १३५ ॥
विकाशश्रीस्तदा लेभे कौरवैः कैरवैरिव ।
प्राप्यते स च संकोचः पाण्डवैः पङ्कजैरिव ॥ १३६ ॥
उभे अपि पताकिन्यौ वेत्रिवारितसंगरे।
सायंकाले ततः खखनिवासानुपजग्मतुः ॥ १३७ ॥
समाहृत्य हृषीकेशमुखान्सांसदिकांस्ततः ।
इदमालोचयामास क्षपायां तपसः सुतः ॥ १३८ ॥
जाहबीतनयो यावद्धनोति प्रधने धनुः ।
दूरेऽस्तु विजयस्तावजीविताशा विनश्वरी ॥ १३९ ।।