पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

६० काव्यमाला ।

कृतार्थितार्थिनं मित्र किंचित्त्वामहमर्थये ।
ये गर्भाः सप्त देवक्या भवेयुस्ते भवन्तु मे ॥ १७२ ॥
बलभद्रादयः सन्ति भूयांसोऽपि ममात्मजाः।
एभिः सप्तभिरेषोऽस्तु ममापत्यैरपत्यवान् ॥ १७३.॥
एषोऽप्यमून्यपत्यानि स्नेहतो लालयिष्यति ।
इत्यालोच्य प्रियां शौरिस्तथेति प्रतिपन्नवान् ॥ १७ ॥
जातमात्रानपि क्रूरः संरक्ष्यारिष्टमन्दिरे ।
ततः कंसोऽग्रहीद्गर्भान्देवक्याः षडपि क्रमात् ॥ १७५ ॥
मथुरायामियं वार्ता प्रावर्तत समन्ततः ।
सुताः षडप्यहन्यन्त ते कंसेन दुरात्मना ॥ १७६ ॥
खेदोऽभूच्छौरिदेवक्योरिमां श्रुत्वा जनश्रुतिम् ।
पुत्रव्यापादनोदन्तः पीडायाः परमोऽवधिः ॥ १७७ ॥
दधौ सप्तमहास्वमसूचि(त)तां निश्चितोदयम् ।
उदारमन्यदा देवी देवकी गर्भमद्भुतम् ॥ १७८ ॥
पत्युः शशंस सा स्वप्नान्प्रातस्तामरसानना ।
भरतार्धपतिः पुत्रो भावीत्याख्यत्स तत्फलम् ॥ १७९ ॥
अवादीद्देवकी देवी स्वामिन्नात्मजलाभतः ।
कंसदौष्ट्याच्च मे चेतः प्रसीदति विषीदति ॥ १८ ॥
त्वयि नाथेऽप्यनाथास्मि प्रभो धिङ्मामपुण्यकाम् ।
पुत्रं यज्जातमात्रं मे कंसो विध्वंसते मुहुः ॥ १८१ ॥
यद्येनमप्यसौ पुत्रं पापो व्यापादयिष्यति ।
देवक्यपि तदा स्वामिविपन्नैव न संशयः ॥ १८२ ।।
अथाभाषत शौरिस्तां प्रिये जीवन्मृतोऽस्म्यहम् ।
यस्य मे पश्यतः कंसो जघान पशुवत्सुतान् ॥ १८३ ॥
तन्मया तनयः सोऽयं संरक्ष्यः कंसराक्षसात् ।
स्वगर्भं दौर्हृदैर्हृद्यैः पालयेर्मा स्म खिद्यथाः ॥ १८४ ॥