पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरिनम् ।

प्रत्युद्गम्य ततो देवः प्रवर्तितमहोत्सवे।
उत्तुङ्गतोरणश्रेणौ शौरिः प्रावीविशत्पुरे ॥ १५९ ।।
मथुरातः समागम्य कंसः संस्मृतसौहृदः ।
शौरेश्चकार माङ्गल्यमन्यराजन्यजित्वरम् ।। १६० ।।
अथ देवमनुज्ञाप्य चिरं शुश्रूषणेच्छया ।
विनयादनयच्छौरिं मथुरां मथुरापतिः ॥ १६१ ।।
पुत्री निजपितृव्यस्य देवकस्य स देवकीम् ।
सुरूपामनुरूपेण गौरिणा पर्यणाययत् ॥ १६२ ।।
कंसबन्धुर्विविक्तात्मा मुक्तिकामोऽतिमुक्तकः ।
उत्सवे तत्र भिक्षार्थी भगवान्मुराययौ ।। १६३ ।।
कंसपत्नी जीवयशा यौवनोन्मादमेदुरा ।
तदानीं संमुखीनासीन्निःसीमतपसो मुनेः ॥ १६४ ।।
असौ शिथिलधम्मिल्ला मुनिं नग्नस्तनांशुका ।
क्षीबा श्लथ(थी)भवन्नीवी ह्यदृशान्ना( श्यना)भिग्नमभ्यधात् ॥१६५||
एहि देवर नृत्यावः स्वसुस्तव महोत्सवे ।
तमित्यालप्य सा दोर्भ्यां कण्ठे साग्रहमग्रहीत् ॥ १६६ ॥
अस्तारुण्यमहारण्यभल्लूकि निरपत्रपे ।
अपेहीति सतां रूक्षमधिक्षिप्योक्तवानिति ॥ १६७ ।।
यद्विवाहोत्सवे मत्ता नृत्यस्यत्यन्तगर्विता ।
तस्याः सप्तमगर्भेण तव घातिप्यते पतिः॥ १६८ ॥
एवं वाङ्मयमन्त्रेण वित्रासितमहोदया ।
सामुञ्चच्च मुनेः कण्ठं सोऽगमञ्च यथागतम् ॥ १६९ ।।
सा कंसस्य तदाचख्यो सोऽपि क्षोभमगादृशम् ।
मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यार्तिहेतवे ।। १७० ॥
मृत्युतो बिभ्यदन्येद्युः कंसः कौटैककोविदः ।
दाक्षिण्यस्य निधि नीत्वा रहः शौरिमभाषयत् ॥ १७१ ।।