पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५८ काव्यमाला ।

मुक्त्वा स्यन्दनमानन्दस्यन्दमानाश्रुलोचनः ।
आगच्छ वत्स वत्सेति देवो जल्पंस्तमभ्यगात् ॥ १४६ ॥
सोऽपि स्वरूपमास्थाय रथादुत्तीर्य वेगतः ।
ववन्दे देवपादाब्जं सपयन्नयनाम्बुभिः ॥ १४७॥
गाढमालिङ्ग्य वेगेन स पुरो विनयान्वितः ।
कुत्र वर्षशतं वत्स शिष्टवानित्यपृच्छत ।। १४८ ॥
सोऽपि व्यज्ञापयदेव त्वत्प्रभावादयं जितः ।
कृतरूपपरावर्तः स्वैरं भ्रान्तोऽस्मि भूतले ॥ १४९ ॥
इत्थं तदा विदित्वा तं समुद्रविजयानुजम् ।
प्रमोदमेदुरं चेतो दधिरे रुधिरादयः ॥ १५०॥
ततः स रोहीणी रोहद्विशेषप्रेमविक्लवाम् ।
उपायंस्त सदानन्दश्चन्द्रमा इव रोहिणीम् ॥ १५१ ।।
शौरिं जगाद देवोऽथ वत्सागच्छ निजां पुरीम् ।
ग्रहा अपि परक्षेत्राच्छाध्याः स्वं क्षेत्रमागताः ॥ १५२ ॥
ततः शौरिरभाषिष्ट त्वदादिष्टं तथेति मे ।
परं स्वपुरमेष्यामि कालेन कियताप्यहम् ॥ १५३ ॥
स्नुषा वः शतशः सन्ति नरखेचरकन्यकाः ।
ततस्ताः शीघ्रमादाय प्रणन्तास्मि भवत्क्रमौ ॥ १५४ ॥
एवमातृच्छय निर्बन्धात्स जगामोत्तरां दिशम् ।
देवोऽपि सपरिवारः पुरमात्मीयमाययौ ॥ १५५ ।।
शौरिः शौर्यकथाबन्धैः समयं गमयन्मुदा ।
अश्रौषीदेकदा कौबेर्यां तूर्यनिःस्वनम् ॥ १५६ ॥
दृशौ व्यापारयस्तस्यामपश्यन्मणिनिर्मितम् ।
स्वामी श्रेणीं विमानानामभ्यायान्तीं विहायसा ॥ १५७ ॥
नमोनिभालनोत्फुल्लनयनस्य नरेशितुः ।
एत्यः शौरिः समेतीति कश्चिदूचे नभश्चरः ॥ १५८ ॥