पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः ।
रथस्तोमैस्तरीमत्यो मीनवत्यः कराझिभिः ॥ ८८॥
सितच्छत्रैः कुमुद्वत्यो वेतखत्यश्च केतुभिः ।
प्रावर्तन्त ततः कूलंकषाः शोणितसिन्धवः ॥ ८९ ॥ (युग्मम् )
उच्छृङ्खलं पतन्तीनामसृग्जलधियोषिताम् ।
प्रहारपतिता मार्गे शैलायन्ते स दन्तिनः ॥ ९० ॥
केतुदण्डमयी क्वापि चापदण्डमयी क्वचित् ।
तोत्रदण्डमयी क्वापि छत्रदण्डमयी क्वचित् ॥ ९१ ॥
तुरङ्गाङ्गमयी क्वापि क्वचिदिपवपुर्मयी।
वीरवमयी क्वापि रणक्षितिरवैक्षत ॥ ९२ ॥ (युग्मम्)
प्रहारपाटवात्काम नभोऽङ्कमभिधावितैः ।
रक्तैः सक्तैरिवाताम्रो भाखानस्तमुपाययौ ॥ ९३ ।।
त्यजन्ननायुधं षण्डं योषितं पूर्वपोषितम् ।
वित्रस्तं कातरं दीनं पराश्चमभयार्थिनम् ॥ ९ ॥
व्योमान्तापिमिस्तैस्तैः शरासारैररंतुदैः।
भीष्मः पर शतान्भूपानादिनान्तादपातयत् ॥ ९५॥
ततः स कृपया चापशिञ्जिनीमवरोपयन् ।
सैन्यद्वयेऽपि तत्कालमवहारमकारयत् ॥ ९६ ॥
अथोत्तरवधात्खेदमेदुराः पाण्डसूनवः ।
धार्तराष्ट्रास्तु सानन्दाः स्वं स्वं शिबिरमन्वगुः ॥ ९७।।
विराटदयितां रात्रौ पुत्रशोकार्तिविक्लवाम् ।
सुदेष्णां निर्यदुष्णानु धर्मभूरित्यसान्त्वयत् ॥ ९८ ॥
कल्याणि वीरकान्तासि शुचा कस्तव संस्तवः ।
ननु वत्सेन तेनाद्य वीरसूरसिं निर्मिता ॥ ९९ ॥
तस्य पापीयसो मद्रभूभर्तुरुदरादहम् ।
पृषत्कैश्चेन्न कर्षामि तवाङ्गरुहमुत्तरम् ।। १०० ॥