पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२० काव्यमाला॥

जितानेकाहवः शल्यो ह्रादिन्येव गिरिं हरिः ।
वैराटिं नवसंस्फोटसक्तं शक्त्या न्यपातयत् ॥ ७५ ॥
मन्थानगिरिनिर्मथ्यमानार्णवरवोपमः ।
आसीत्कौन्तेयसैन्येषु हाकारतुमुलो रवः ॥ ७६ ॥
अथ प्रथितकर्माणो धर्मसूनुर्धनुर्धराः ।
शरैः सेनानिभोगीनैः कामं भीष्ममयोधयन् ॥ ७७॥
देवव्रतशरवाताः शत्रुसांतापिकास्ततः ।
दिशः सर्वाः क्षयाम्भोदधारासारा इवागृणन् ॥ ७८ ।।
अथ केषांचिदक्षस्य भङ्गो मानैः सहाभवत् ।
परेषामथ तद्बाहुसौष्ठवैः सह केतवः ॥ ७९ ॥
समं सत्त्वेन केषांचि सन्ते स्म धनुर्लताः ।
शिञ्जिन्यो जन्यकाङ्क्षाभिः साकं केषांचिदत्रुटन् ॥ ८० ॥
प्राणैः सार्धं पलायन्त युग्याः केषांचन द्रुतम् ।
विक्रमैः सह चक्राणि परेषां खण्डशोऽभवन् ।। ८१ ॥
छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा ।
सार्धं रोषेण केषांचिदधःसारथयोऽगमन् ॥ ८२ ॥
समं महिम्ना केषांचिदास्यपत्राणि दुद्रुवुः ।
सहान्येषामहंकारैः कूबराः कणशोऽभवन् ॥ ८३ ॥
पार्थानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् ।
ओजसा सह केषांचित्सलंसे कार्मुकं करात् ॥ ८४ ॥
वल्गन्ति स्म समं कीर्त्या केषामप्यसृगूर्मयः ।
भेजे भुजैः सहान्येषां रथोत्सङ्गेऽस्त्ररिक्तताम् ॥ ८५॥
इत्थमुत्थापितानन्यसामान्यशरकर्मणाम् ।
पाण्डवानां चमूश्चक्रे गाङ्गेयेनाकुलाकुला || ८६ ॥
धृष्टद्युम्नोऽपि दोर्युम्ननिनितारातिविक्रमः ।
कौरवीये बले भूपान्संजहार सहस्रशः ॥ ८७ ॥