पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५१९

दन्तिनामनिलोद्धूता रेजुः सिन्दूररेणवः ।
अन्तःकोपहुताशस्य ज्वाला बहिरिवोत्थिताः ॥ १२॥
धावन्तः सिन्धुराः कामं प्रतिस्तम्बरमान्यति ।।
उत्पातपवनोत्क्षिप्ताः शैला इव चकासिरे ॥ ६३ ॥
वाजिनोऽप्याजिधौरेया नवाधोरितबन्धुराः ।।
मनांसीवाश्ववाराणामश्वरूपेण रेजिरे ॥ ६४ ॥
रथानां पतयः केतुदुकूलैरनिलाकुलैः ।
चेरुराह्वयमानानामिव प्रतिचमूरथान् ॥ ६५ ॥
ऊर्ध्वजमूर्द्धजाः शौर्यास्कोपारुणितचक्षुषः ।
वल्गन्ति स मुहुः कालकिंकरा इव पत्तयः ॥ ६६ ॥
बले द्रौपदिरेकसिन्नन्यस्मिञ्जाह्नवीसुतः ।
सुरान्कुमारवयोधान्योधयामास वैरिभिः ॥ ६७ ॥
ततः शौर्यप्रबालानि वीरव्रतनवाङ्कराः ।
उत्साहकन्दलोद्भेदाः क्षत्रधर्माप्रसूचयः ॥ ६८॥
उत्तरश्चाभिमन्युश्च पाञ्चालाश्च रणाङ्गणम् ।
मुहुर्जगाहिरेऽन्येऽपि कुमारा नवबाहवः ॥ ६९ ॥ (युग्मम्)
पराञ्चश्चक्रिरे वीरशौण्डीरातान्छिलीमुखैः ।
श्वापदा इव शार्दूलवायुभिर्नासिकंधमैः ॥ ७० ॥
मद्रराजस्य शल्यस्य वैराटेरुत्तरस्य च ।
जज्ञेऽथ समरो घोरः स्यन्दनस्थगजस्थयोः ।। ७१ ॥
श्रुतिनिर्भेदिनिहादानभिद्योतयतो दिवम् ।
अशनीनिव जीमूतौ तौ महेषूनमुञ्चताम् ॥ ७२ ॥
अम्बरेऽप्यमरस्त्रीणां कुतूहलितयोर्डशोः।
मानसस्य च भीतस्य तदाभूत्कलहो महान् ॥ ७३ ॥
उत्तरेणातिदुर्वारं शरासारं वितन्वता ।
तिरश्चक्रे क्षणं शल्यस्तोयदेनेव भानुमान् ॥ ७४ ।।


, 'उद्भूतमूर्द्धजा।' इति युक्त प्रतिभाति.