पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१८ काव्यमाला।

व्योम्नि व्योमचरस्त्रैणैर्वीक्षितश्चकितेक्षणम् ।।
जृम्भते स ततो वीरंदोःप्रियकरणो रणः ॥ ४९॥
पुञ्जयन्त इवाशान्तान्संवृण्वन्त इवाम्बरम् ।
चेरुर्नासीरवीरासृग्मात्रभोजनिकाः शराः ॥ ५० ॥
पत्रिणां पत्रनिहादैः शिञ्जिनीनां च शिञ्जितैः ।
क्ष्वेडामिर्दोभृतां चाभूत्संभ्रमक्षुभितं जगत् ।। ५१ ॥
निशातविशिखव्याजाद्भूयस्यो रसना इव।
समं सर्वान्भटानत्तुं प्रेतभर्तुजम्भिरे ॥ ५२।।
अन्योन्यास्फालनोद्भुतस्फलिझैार्गणा अपि ।
कोपादस्त्रमिवानेयमातेनुरितरेतरम् ।। ५३ ॥
खेचरैः खेचराः खड्गपाणिभिः खड्गपाणयः ।।
सादिभिः सादिनश्चाधोरणैराधोरणा अपि ॥ ५४ ॥
रथारूढै रथारूढा अप्युच्चैः समगंसत ।
द्वन्द्वयुद्धमिति स्वैरं शौण्डीराणामवर्तत ॥ ५५॥ (युग्मम्)
मा स्म रश्मीषवोऽस्यापि पतन्योधेष्विति ध्रुवम् ।
रेणवोऽतिरयन्भानुं रथप्रधिभिरुत्थिताः ।। ५६ ॥
बहीयसि तदा पशिौ रणोत्सवमिवेक्षितुम् ।
ललम्बेडणवमभ्यणबभूवुः ककुभोऽखिलाः ॥ ५७ ।।
शराशरिपरित्रासादिव व्योनि पलायिताः ।
विद्याधरविमानान्तराविशत्रणेरणवः ॥ ५८ ॥
निर्माय नूतनां सिद्धकामुका इव यामिनीम् ।
पांसवो दिक्पुरंध्रीणामाकृषन्नम्बराञ्चलम् ॥ ५९ ॥
घनानौपम्यबन्धून्नः पड्कयन्तितमाममी ।
इतीव शमयामासुः पासून्मदजलैर्गजाः ॥ ६०॥
कर्णतालच्छलात्तालवृन्तैरिव मतङ्गजाः।
रजः पराजयांचक्रुः संपरायान्तरायकृत् ।। ६१ ।।

१ 'अम्बरम्' इति भवेत्