पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२२ काव्यमाला।

तदायं समरारम्भो मा स्म भून्मे फलेग्रहिः ।
कदाचिदपि मन्येथा मा च मां सत्यसंगरम् ।।१०१॥ (युग्मम्
एवमाश्वासिता धर्मसूनुना सामुचच्छुचम् ।
उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥ १०२ ॥
तथैव विशिखनातैर्नृपानीकान्यनेकशः।
भीष्मो निनन्घृणानिनः सप्ताहान्यत्यवाहयत् ॥ १०३ ।।
उदारधीः सदाराय धृतराष्ट्राय संजयः ।
नित्यमावेदयांचवे निशि सांग्रामिकीः कथाः ॥ १०४ ॥
धर्मात्मजोऽधिवात्सल्यान्निजानां दक्षिणेर्मणाम् ।
निर्ममे खोमिकावामिः प्रत्यहं व्रणरोहणम् ॥ १०५ ।।
अष्टमेऽपि तथैवाहि युध्यमाने पितामहे ।
भृशमारेमिरे योद्धं पाण्डवानीकभूभुजः ॥ १०६ ॥
निषड्ने योऽगमत्पाणिस्तत्रैव तमकीलयत् ।
यश्चक्रे शरसंधानं चिच्छिदुस्तस्य चाङ्गुलीः ॥ १०७ ।।
ज्यां करो योऽकृषत्तं तु समं कर्णेन विव्यधुः ।
चक्षुरैक्षत यल्लक्ष्यमाकर्षस्तस्य तारकाम् ॥ १०८ ॥
स्थैर्यगर्वं च मूर्छाया मनागपि न सेहिरे ।
किं पुनर्च्महे छेदे कार्मुकस्य गुणस्य च ॥ १०९ ॥
एवं कुरुवरूथिन्या धनुर्दण्डैकमण्डलीम् ।
कुर्वते स निरुच्छासा कौन्तेयबलधन्विनः ॥ ११०॥
(चतुर्भिः कलापकम् ।
दोर्भुतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः।
शल्याकुलशरीरस्य श्वाविधो दधिरे तुलाम् ॥ १११॥
मज्जत्तलिननाराचमण्डलव्याप्तमौलयः ।
बभुर्युद्धरसोत्तब्धकुन्तला इव केचन ॥ ११२ ।।
बाणवणितसर्वाङ्गं कुरूणां तहलं बभौ ।
उद्बुद्धमिव बन्धूकवनं जङ्गमतां गतम् ॥ ११३ ॥