पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

वोल्लाहैश्च हयैः सोऽयं सौबलो गवलध्वजः । .
भुवनेऽप्युत्तमर्णत्वमस्यैव क्रूरिमश्रियाम् ॥ १० ॥
अश्वत्थामायमास्थानं वैरिवारभुवां भियाम् ।
द्रोणसूनुः कियाहाश्वः सिंहलाङ्गूलकेतनः ॥ ११ ॥
शल्यः सैष मनःशल्यमिव निःशेषविद्विषाम् । .
सीताकेतुषिकेतुरश्वैर्बन्धूकबन्धुरैः ॥ १२ ॥
विद्विषद्वारदुर्वाररथः सोऽयं जयद्रथः ।
लोहिताश्वो हृतारातिचेतनः कोलकेतनः ॥ १३ ॥
असौ भूरिश्रवाः श्रव्यकीर्तिकालाहलः पुरः ।
पञ्चभद्रहरिः कामानुरूपो यूपकेतनः ।। १४ ॥
भगदत्तोऽयमात्तारिकीर्तिरारोहकाग्रणीः ।
सुप्रतीकगजारूढः प्रौढस्तम्बेरमध्वजः ॥ १५ ॥
एतेऽन्येऽपि सुशर्माद्या भूभुजो भुजभूषणाः ।
तैस्तैः केतुभिरश्वैश्च निरीक्ष्यन्तेऽभिलक्षिताः ॥ १६ ॥
एतावन्तो जयद्वीपं यास्यतो धर्मजन्मनः।
अन्तरम्भोधयः सन्ति पोतस्तु धनुरेव ते ॥ १७ ॥
इमामम्भोजनाभस्य निशम्य विमलां गिरम् ।
न्यषीददुज्झितेष्वासो रथक्रोडे कपिध्वजः ॥ १८ ॥
निजगाद च गोविन्दं गुरुसंबन्धिबान्धवान् ।
हन्तुमुत्सहते नैतान्मनागपि मनो मम ॥ १९ ॥
तत्किं राज्यं श्रियस्ताः काः किं च तत्पौरुषं मम ।
बीजानि यानि दायादगुरुबन्धुवधैनसाम् ॥ २० ॥
मत्तनूवीरुधोऽमुष्याः शश्वदावालतामगात् ।
यस्याङ्गः किं शरास्तस्य पतेयुर्मे पितामहे ॥ २१ ॥
अश्वत्थाम्नोऽपि नाम्नायं तथा चापस्य यो ददौ ।
वात्सल्यान्मे यथादत्त तं गुरुं हन्मि किं रणे ।। २२ ॥

वोल्लाहः पाण्डुकेशरवालधिरश्वविशेषः. २. रक्तवर्णाश्वः.