पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

कस्याप्यौद्धत्यमन्यस्य वयं न हि सहामहे ।
इतीव दन्तिभिर्दानैर्नीयते स्म शमं रजः ॥ ४९१ ।।
आयुधान्यायुधीयानां पतङ्गकरसंगमात् ।
साक्षानिरीक्षमाणामिदैवतानीव रेजिरे ॥ ४९२ ।।
क्षयार्णव इवोद्वेलः क्षणात्कुक्षिभरिदिशाम् ।
बलौघः सोऽपि संग्रामभूमिसीमानमागमत् ।। ४९३ ॥
बलैरलम्बुस(प)प्रष्टै(छै): खेचराणामलंकृता ।
पाण्डवानीकमभ्यस्थात्कृतव्यूहा चमूरसौ ॥ ४९४ ॥
तैस्तैरन्योऽन्यविच्छेदपूरणप्रवणारवैः ।
विरामरहितोद्दामप्रवृत्तनिनदैरिव ।। ४९५ ॥
मिथः पीतप्रतिध्वानरन्तर्मनान्यपि(निखनैः ।
प्रणेदेऽथ रणातोद्यैः सैन्ययोरुभयोरपि ।। ४९६ ॥
(युग्मम् ।)
तर्जयन्त इव क्रोधान्मरुत्प्रेढोलनैमिथः ।
अनीकद्वितयस्यापि विराजन्ते स्म केतवः ॥ ४९७ ।।
स्वामिवरेण वैरायमाणा इव परस्परम् ।
द्वयोरपि वरूथिन्योरम्बरे रेणवोऽमिलन् ।। ४९८ ॥
पूर्वशौण्डीरदोर्दण्डचण्डिमस्तवपूर्वकम् ।
जनकस्यावदानाङ्कनामोद्दारपुरःसरम् ॥ ४९९ ।।
शश्वत्प्राप्ताद्भुतखामिप्रसादस्मरणोत्तरम् ।
प्रस्तुतस्तुतिकर्मभ्यः संगरोत्साहहेतवे ॥ ५०० ।।
उभयोरप्यनीकिन्योः सुभटैः समरोद्यतैः ।
प्रदीयन्ते स्म बन्दिभ्यो भूषणानि यथोचितम् ॥ ५०१॥
(त्रिभिर्विशषकम् )
द्वयेऽपि भर्तुरादेशात्कथंचिद्वेत्रपाणिभिः ।
ध्रियन्ते स धनुष्मन्तः प्रथमप्रधनेच्छवः ।। ५०२ ॥