पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१२ काव्यमाला । प्रकाव्यमाला ।

प्रक्षेप्तुमनसः प्रीत्या दूर्वादि पतिमूर्द्धनि ।
असलुप्तशोऽन्यस्याः पतति स्म तदन्यतः ॥ ४७८ ।।
परस्याः कुशली युद्धादागच्छेरिति भारती ।
आपृच्छ्यमाने कान्तेऽश्रुपूरैर्निन्ये वृथार्थताम् ॥ १७९ ॥
आपृच्छ्य गच्छतः प्राणनाथस्य वलिताननम् ।
कस्याश्चित्कृपणैर्दृष्टिनिपातैर्निगडायितम् ॥ ४८० ॥
धृतधारालवैरत्वाद्युद्धश्रद्धावशादपि ।
दर्पाच्च दुर्निमित्तानि तानि तान्यवहेलयन् ॥ ४८१ ॥
तुलामिव रविर्जेतुं जीमूतानिव पाण्डवान् ।
अथारोहन्महाबाहुः स्यन्दनं कुरुनन्दनः॥ ४८२ ॥ (युग्मम्)
सज्जितस्वस्वयानाधिरोहिणः कवचाञ्चिताः ।
मूर्तिमन्त इवोत्साहाश्चापवेदा इवाङ्गिनः ॥ ४८३ ॥
द्रोणाचार्यकृपाचार्यप्रमुखाः सामवायिकाः ।
कनीयांसश्च दग्धारिवना दुःशासनादयः ॥ ४८४ ॥
शल्यप्राग्ज्योतिषाधीशजयद्रथपुरःसराः।
भूमीभुजश्च तं मुक्तपर्यायं पर्यवीवरन् ॥ ४८५ ॥
(त्रिभिर्विशेषकम्
ग्रहैरिव ग्रहाधीशः स्वयूथैरिव यूथपः ।
पुण्डरीक इवाम्भोजैः शोभते स स तैर्नृपः ॥ ४८६ ॥
कातरान्विमनीकुर्वञ्शूरान्कण्टकयंस्ततः ।
जजृम्भे दुन्दुभिध्वानो दिग्निकुञ्जोदरंभरिः ॥ ४८७ ॥
आधाय पुरतो भीष्मं भीष्ममिण्वासकर्मणा ।
कौरवीयाचलत्सर्वपथीना सा वरूथिनी ॥ ४८८ ॥
केतनानि पराञ्चन्ति पवनैः प्रातिलोमिकः ।
कौन्तेयानीकिनीभीत्या नश्यन्तीव चकासिरे ॥ ४८९ ॥
अस्मद्विरोधिनोऽम्भोदान्बिभर्तीदमिति ध्रुवम् ।
पांशुभिर्नभसो लक्ष्मीरक्षुद्यत बलोद्धतैः ॥ ४९० ।।