पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५११ कश्चित्संहननोत्तालबलकोलाहलाकुलः । आलानद्रुममुन्मूल्य जगाहे शिबिरं करी ॥ ४६५ ॥ सेनाकलकलोद्भ्रान्तचेतसां सामजन्मनाम् । विशुष्यन्ति स्म केषांचिन्मदस्रोतांसि तत्क्षणात् ॥ ४६६ ॥ कथंचिद्राहयांचक्रे श्रुतसांग्रामिकानकः । उन्मीलितकटः सद्यः कङ्कटः कोऽपि कुञ्जरः ॥ ४६७ ॥ आदाय सिन्धुरः सादिमात्तैकगुडपक्षकः । कश्चिदाकस्मिकक्षोभक्षुण्णचेताः पलायत ॥ ४६८॥ आजये सज्जिताः कामं रेजिरे कुञ्जरेश्वराः । पत्रलाः परितो नम्रशाखान्ता इव शाखिनः ॥ ४६९ ॥ विनीता अपि तत्कालं कलिताविनयक्रमाः। ग्राह्यन्ते स्म बलात्केचित्खलीनमपि वाजिनः ॥ ४७० ॥ कल्पयन्तं तथा पञ्च सादिनं कोऽप्यहन्हयः । यथा सोऽभूदलंभूष्णुः सांयुगीने न कर्मणि ॥ ४७१ ।। संसूत्रिततनुत्राणास्तुरङ्गेन्द्राश्चकासिरे । कल्लोला इव कूलिन्याः परीताः पद्मिनीदलैः ।। १७२॥ संप्रत्यमङ्गलं बाष्पनिपातो मास्म भूदिति । ऊर्द्धपक्ष्मपुटप्रान्तं वितन्वत्याः पदक्रमम् ॥ ४७३ ॥ करिष्यति प्रिये सिद्धिसरकं स्खलनात्पदः । पपात पाणेः कस्याश्चिद्वलात्कनकभाजनम् ॥ ४७४ ।। (युग्मम्) कस्यापि कुर्वतो वीरकवलं गृहकुक्कुरः। कृतं करे करम्भस्य श्रंशयामास भाजनम् ॥ ४७५॥ दूर्वादिमङ्गलेषिण्याश्चलन्त्याश्चटुलक्रमम् । हारस्तुत्रोट कस्याश्चित्पत्यौ संग्रामगामिनि ॥ १७६ ॥ उन्मीलति क्षुते नासां विधर्तुं धावतो जवात् । प्रिये चलति कस्याश्चित्ससंसे वलयं करात् ॥ ४७७ ॥