पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला. करश्रेणिभिराग्नेयान्मार्गणानिव धारयन् । रौचनिक्या रुंचा हैमं वारवाणं वहन्निव ॥ ४२७॥ तदानीं विनतासूनुनोदिताश्वः पतिर्द्युताम् । तेषां साहायकायैव दृश्यतामगमत्पुरः ॥ ४२८ ॥ (युग्मम्) खेलदुच्छृङ्खलद्योतां चण्डरोचिःसहस्रिणीम् । वीक्षामासुस्तदा सर्वे कौबेरीमपि तां दिशम् ॥ ४२९ ॥ तां दिशं यावदेक्षन्त विस्मयस्सेरचक्षुषः । दिव्यानि ददृशुस्तावत्ते विमानानि भूरिशः॥ ४३० ॥ तेभ्योऽवतीर्य दोपर्यस्तारिभुजौजसः । मणिचूडसहस्राक्षचन्द्रापीडमहाबलाः ॥ ४३१ ॥ चित्राङ्गदादयोऽन्येऽपि खेचरानीकिनीवृताः । विद्याधरेश्वराः सर्वे प्रणेमुर्धर्मनन्दनम् ॥ ४३२ ।। (युग्मम्) ऊचिरे च पुरा देव त्वया तव सहोदरैः । जीवितं सुकृतस्तैस्तैः कामं क्रीतमिदं हि नः ॥.४३३ ॥ अद्य विद्याधरेभ्यस्तत्कौरवैः सह संगरम् । विदित्वा भवतो वेगादिहागच्छाम शाधि नः ॥ ४३.४ ॥ ,अथ कोऽयं रणारम्भसंरम्भो भवतः खयम् । इयद्भिः सद्भिरस्माभिः पत्तिभिर्निविपत्तिभिः ॥ ४३५ ।। इत्युदीर्य यथौचित्यं भीमादीनभिवाय च । तुष्टात्मनस्तपःसूनोनिदेशात्तेऽप्यदंशयन् ॥ ४३६ ॥ हैडम्बेयोऽपि विज्ञाय विद्यया समरोद्यमम् । आययौ मनसा सर्वान्द्विषो गण्डूषयिष्यता ॥ ४३७ ॥ आनन्य धर्मजं नत्वा क्रमात्पितृपितृव्यकान् । आदिष्टस्तैः प्रहृष्टास्यैः सोऽपि संनाहमग्रहीत् ॥ ४३८ ॥ सहर्षों यहेषाभिरूर्जितो गजगजितैः । क्षीबः प्रवीरक्ष्वेडाभिरश्चितो रथचीत्कृतैः ॥ ४३९ ।। $