पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । तथार्हत्पतिमार्चादिक्रिया प्राथमरात्रिकीम् । निर्माय निर्मितानन्दौ दिव्यसंगीतमङ्गिभिः ॥ २५८ ॥ नमत्संभ्रान्तसामन्तकिरीटमणिजन्मभिः । अंशुभिर्मौसलीभूतपादाम्बुजनखत्विषौ ॥ २५९ ॥ चामीकरमयानेकभूषणाद्भुतकान्तिभिः । यादवैः पाण्डवेयैश्च सेवितावौपजानुकैः ॥ २६० ॥ वारसंगतगाणिक्यमाणिक्यकिरणोत्करैः । दूरान्नीराजितात्मानौ सेवायातैरिवाग्मिभिः ॥ २६१ ॥ उज्जृम्भितप्रभाजालभासुरैर्मणिभूषणैः । निपीतदीपकादीप्तिमण्डलैः परिमण्डितौ ॥२२॥ इदं रम्यमथो बारनारीवक्रमिति स्फुटम् । आत्तब्रह्मसुतासूतकेलिपङ्केरुहौ करे ॥ २६३ ॥ मनोज्ञमेकमासीनौ वैडूर्यमयमासनम् । प्रणयात्तत्तदुद्दिश्य मिथः संकथितौ मुहुः ॥ २६४ ॥ कौन्तेयश्च शकुन्तेन्द्रध्वजश्चाध्वस्तसौहृदौ । समं सायंतनास्थानस्थलमातिष्ठतामुभौ ॥ २६५ ।। क्षणादभ्येत्य कक्षायां वेत्रं निक्षिप्य दक्षिणः । नत्वा कुमलयन्पाणी वेत्रपाणिरभाषत ॥ २६६ ॥ त्वरितक्रममायातो देव राजग्र()हात्पुरात् । चरः शेखरको नाम देवपादान्दिदृक्षते ॥ २६७ ॥ मुरारातेरथादेशाद्वेत्रभृत्तमवीविशत् । सोऽप्यानम्य मिलत्पाणिरुपविश्य व्यजिज्ञपत् ॥ २६८ ॥ देव दूतो जरासन्धभूमुजः सोमकाभिधः । द्वारकातस्तदा वेगादगादाजगृहं पुरम् ॥ २६९ ॥ भवद्भिर्विहितात्यन्तधर्षणा(गः) सोऽत्यमर्षणः। तत्र व्यज्ञापयत्क्रोधमाखरं मगधेश्वरम् ॥ २७०॥