पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । स्वाजन्यप्रणयेन त्वमात्मीयमवगम्य माम् । प्रेषयांचकृषे दूतं समित्यामन्त्रणाय मे ॥ १८१ ॥ किंतु दूतागमात्पूर्वमुर्वीचन्द्रः सुयोधनः । तैस्तैर्भक्तिक्रियारम्भैरुपरोधं मम व्यधात् ॥ १८२ ॥ उपस्थानं समीकेषु तन्मयास्मै प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तुं न चाहं वाचमात्मनः ॥ १८३ ॥ किं सोऽपि पुरुषो यस्य न गीर्निर्वाहशालिनी। किं नाम स मणिर्यस्य नैव शाश्वतिकी प्रभा॥ १८४ ॥ विमुच्य तदहं राजन्वाहिनीमदवीयसीम् । इत्याख्यातुमिहायातस्त्वं प्रमाणमतः परम् ॥ १८५ ।। अथाजल्पदजातारिः किं नामेदमसांप्रतम् । गान्धारेयोऽपि जामेय एव ते ननु मातुल ॥ १८६ ॥ तत्त्वया न त्रपा कापि कर्तव्या ब्रज सत्वरम् । समराय भवदत्तसौष्ठवः स प्रतिष्ठताम् ॥ १८७ ॥ इत्युदीर्य तमौदाच्यदर्शितस्वागतक्रियः । अजातशात्रवो देवः प्रयाणायान्वमन्यत ॥ १८८ ॥ सपादोपग्रहं कुन्तीमानम्य चलितं ततः । यमौ तमनुगच्छन्तौ खच्छन्दमिदमूचतुः ॥ १८९ ॥ मातुलात्यन्तमौचित्यच्युतमाचरितं त्वया ।:. कर्हिचिन्मुह्यति प्रायो विदुषामपि शेमुषी ॥ १९॥ माद्री मातापि लोकेषु किंवदन्त्यानया तव.। शिरस्त्रपाभराभुग्नं कथमुन्नमयिष्यति ॥ १९१ ॥ भीमोद्धतैरमीमिस्ते दुर्यशोभिर्मलीमसम् । आवामप्यास्यमार्यस्थ दर्शयिष्यावहे कथम् ॥ १९२ ॥ शल्योऽप्याह स्म हे वत्सौ ब्रूतं यावयोर्मतम् । निर्वाहं स्वगिरां कुर्वन्करिष्यामि तदप्यहम् ॥ १९३ ॥