पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । उल्लसत्पल्लवेऽप्यास्यं लवङ्गालवलीवने । दीयते स्म न दासेरैः करीरस्पृहयालुभिः ॥ १५५॥ सांयात्रिकैः कृतं तत्र नानादेश्यमुपायनम् । सर्वमप्युपदीचक्रे चक्रभृद्धर्मसूनवे ॥ १५६ ॥ केतकामोदमेदस्वी वीचिसंचारमन्थरः । मध्याह्नाव्यलीकानि लुम्पति स्मार्णवानिलः ॥ १५७ ।। धावद्भिरूमिभिर्वारिवारणाश्वविराजिभिः । साहायकाय सानीकश्चचालेबोर्मिमानपि ॥ १५८ ।। वारिराशितटारामरामणीयकलम्पटान् । आचकर्ष पुरो वीरान् युद्धश्राद्धं मनोवलान् ॥ १५९ ॥ सैन्यैरैक्षि पुरः श्यामः शूरश्रान्तिच्छिदे रणे। सहागन्तुं स्थितोऽम्भोद इव रैवतकाचलम् (लः) ॥ १६० ।। झरनिर्झरझात्कारमुखरोदारकन्दरैः । उल्लसन्मल्लिकाशोकचम्पकाम्रकरम्बितैः ॥ १६१ ॥ उपत्यकावनस्तस्य भृङ्गसंगीतसंगिभिः । विस्मार्यन्ते स सैन्यानां वाधिवेलावनश्रियः ।। १६२ ॥ (युग्मम्) क्षणात्कन्दलितानेकलोककामेऽत्र भूभृति । रन्तुं निःसङ्गतामेव नेमिनश्चकमे मनः ॥ १६३ ॥ गण्डशैलातिगैर्नागैः केतुभिः काननातिगैः । उत्तरङ्गैस्तरङ्गश्च कुरङ्गनिकरातिगैः ।। १६४ ॥ रेणुभिश्चाम्बरोत्सङ्गसङ्गिमिः शिखरातिगैः। धराधरो वरूथिन्या संक्रमादतिचक्रमे ॥ १६५॥ (युग्मम् ) परक्षेत्राण्यमिक्षुन्दलुण्टयन्सरसां श्रियम् । उद्धतः सबलव्यूहो दूर मार्गमलङ्घयत् ॥ १६६ ॥ क्रमावरूथिनी साथ व्यतीत्य महतीं महीम् । दशाान्प्रवितीर्णारिक्लेशावेशा समाविशत् ।। १६७ ।। )