पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । अङ्गमात्रेक्षणाकाङ्क्षैः कामिभि(नि)र्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना राजदाराः प्रतस्थिरे ॥ १३०॥ काषायैः केचिदुष्णीषैः कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः संध्यां नूतनां सादिनो ययुः ॥ १३१ ॥ वारस्त्रियोऽप्सरोरूपवैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पातपीतकामुकचेतसः ॥ १३२ ।। विलोलपल्लवाश्चेलुरनिलैरानुकूलिकैः ।। जयश्रीकर्षणप्रेङ्खत्कराग्रा इव केतवः ॥ १३३ ॥ वातोद्भूतेभसिन्दूरपूरपिञ्जरिता दिशः। रेजुर्मङ्गलमाधातुं सकौसुम्भाशुका इव ॥ १३४ ॥ गुप्तं खिड्गास्तुदन्ति स्म वेसरं तावदारया । यावदुरमुत्य शुद्धान्तदासीमयमपातयत् ॥ १३५ ॥ प्रयाणमीक्षितुं पादप्रान्तस्थैरट्टमूर्द्धनि । पतद्भिरुपरि स्त्रैणैरुदगुः कामिनां मुदः ।। १३६ ॥ अथ चेलाञ्चलोत्क्षेपपूर्व पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजैर्भूतैः प्रीतिकणैरिव ॥ १३७ ॥ स्थाने स्थाने प्रतीच्छन्तौ पौरमाङ्गलिकान्युभौ । अजातारिर्मुरारिश्च जग्मतुः पुरगोपुरम् ॥ १३८ । बलौघः स तदा तत्र विशन्संकटतामगात् । पयोधिरिव राकायामुकल्लोलः सरिन्मुखे ॥ १३९ ॥ मणीनामनणीयोभिः प्रजापुञ्जः प्रतोल्यपि । बलौघस्यास्य कुर्वाणा रेजे नीराजनामिव ॥ १० ॥ संक्रान्तमभितोऽनीकं गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं प्रभावात्प्राभवादिव ।। १४१ ॥ गोपुरे वारनारीणां प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा जीवत्पाञ्चालिका इव ॥ १४२ ॥ २. अश्वतरम्, ३. चर्मप्रभेदिन्या, १. कामुका.