पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७४ काव्यमाला॥ पाण्डवेयास्ततः सर्वेऽप्यानन्दमतुलं दधुः । नेदीयानिद्धवाहूनामाहवे हि महामहः ॥ ३८० ॥ मुरारेः पुनरादेशासजीकर्तुमनीकिनीः । सैनिकैर्विकसद्बाहुविक्रमैरुपचक्रमे ॥ ३८१ ॥ दन्ताघातकराघातमात्राघातपुरःसरम् । कर्म सांग्रामिक तत्तदध्याप्यन्ते स्म सिन्धुराः ॥ ३८२ ॥ रचयन्ति स्म संचार्य सर्वसान्नायवीथिषु । तुरङ्गान्सङ्गरोत्सायोग्यानश्वंदमोत्तमाः ॥ ३८३ ।। केषुचिद्धूर्वरूथाक्षयुगचक्रध्वजादिकम् । कांश्चन स्यन्दनान्नव्यान्सूत्रयन्ति स्म सूत्रिणः ।। ३८४ ॥ पित्राख्याजात्यभिज्ञानवृत्यस्त्रप्रश्नपूर्वकम् । प्रस्तूयन्ते स्म पत्तिभ्यो दानानि कनकोत्करैः ॥ ३८५ ॥ सामन्तेभ्यः समस्तेभ्यस्त्वरागमनहेतवे । राजदौवारिकैराप्तै राजादेशा विनिर्ययुः ।। ३८६ ।। करीरपिचुमन्दादिपल्लवाखादभेदुरम् । स्वं स्वमौष्ट्रिकमानायि राजकैर्जाङ्गलस्थलात् ॥ ३८७ ॥ गुडप्रक्षरपर्याणोपकार्या कवचादयः । राजवेश्मनि निर्भातुमारभ्यन्ते स कारुभिः ॥ ३८८ ॥ भारारोपकृते कैश्चिद्दर्पा इव शरीरिणः । दम्यन्ते स्म ककुमन्तो रेणुगोणिभिरुल्वणाः ॥ ३८९ ॥ पण्यसंग्राहिणः केऽपि केऽप्यन्नक्रयकारिणः । वणिक्पुत्रभृतः केऽपि संवहन्ते म नैगमाः ॥ ३९०॥ सौधोपरि सपल्यङ्कदत्तगुप्यद्गुरूत्कराः । सज्जन्ति स्म प्रयाणाय वारसारङ्गचक्षुषः ।। ३९१ ।। इति सर्वतः पुरनिवासिजनः कटकप्रयाणरभसाकुलितः। निजकर्म तत्तदचिरं रचयन्नभवद्भशं प्रमदपल्लवितः ।। ३९२ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रुपदपुरोहितसंचयविष्णुदत्यवर्णनो नामैकादशः सर्गः ॥ ११ ॥