पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । १४३ नवीनकल्पिताकल्पैः सुरकल्पैरनेकशः । विविधं यानमारूढेरन्वितः पृतनाचरैः ।। ४६२ ।। दिक्कुञ्जक्रोडविश्रान्तप्रतिश्रुतिभिरुच्चकैः । सोत्साहपटहश्रेणिध्यानैधिरिताम्बरः ।। ४६३ ॥ राकाशशाङ्कदेशीयविधृतातपवारणः । सुप्रतीकप्रतीकाशमारूढो गन्धसिन्धुरम् ।। ४६४ ।। सह द्रुपदकृष्णाभ्यां पाण्डवैः परिवारितः । अभिमन्युः प्रतस्थेऽथ पाणिपीडनपर्वणि ॥ ४६५ ।। (पञ्चभिः कुलकम्) दिशो हि दर्शनानहश्चिमूरेणुरजखलाः । इतीव चक्रे नीरङ्गी तदानीमभिमन्युना ॥ ४६६ ॥ विहाराय बहिः स्वैरं कुमारयशसामिव । निस्वाननिस्वनारोदः स्फोटयन्त इवोदगुः ॥ ४६७ ।। कुङ्कुमाम्भश्छटाच्छोटैरघण्टापथरेणुकम् । तत्कालमभितः कीर्णपुष्पप्रकरदन्तुरम् ।। ४६८ ॥ नवोत्क्षिप्तैः पताकोङ्कराचान्तार्कमरीचिकम् । मञ्चन्यश्चितगीर्वाणगेहाहंकारहुंकृति ॥ ४६९ ॥ मिलत्पौरचकोराक्षीलोचनाञ्जलिमिर्भृशम् । पीतलावण्यसंभारः कुमारः पुरमाविशत् ॥ ४७० ॥ (त्रिभिर्विशेषकम् ) दत्ताश्मगर्भकाकूतचूतपल्लवतोरणम् । रम्भास्तम्भदलैवर्तीज्यमानासन्नचरज्जनम् ॥ ४७१ ॥ मौक्तिकस्वस्तिकोदारद्वारगोमयगोमुखम् । धावद्वाराशनाचारवीक्षणाक्षिप्तकार्मुकम् ॥ ४७२॥ कृतोऽय शब्दोऽवगुण्ठनवाचकः । 'अगुट्ठीइणिरङ्गीणीरङ्गीउ' इति देशीनाम-