पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४३५ विस्पष्टं मुष्टिमप्येकं कैशिकन्यायवर्तिनम् ।। ३५८ ।। निर्वाणप्राणसौहार्दाः क्ष्मातले पतयालयः । लक्षशः प्रतिपक्षास्तु निरीक्षांचक्रिरे मया ॥ ३५९ ।। अन्यतेजोऽसहस्यास्य पिधातुं धर्मदीधितिम् । कृपयेव शराश्चक्रुरस्तम्भं दिवि मण्डपम् ।। ३६० ।। द्विषां गाण्डीवनिर्मुक्तैः काण्डैरेतस्य खण्डिताः । हियैव मार्गणाः क्षोणिरेणुष्वास्थमनीनशन् ॥ ३६१ ॥ प्रक्रीडति प्रतापेऽस्य प्रक्षरत्क्षतजा द्विषः । रणधारागृहे धारायन्त्रपुत्रकतां ययुः ॥ ३६२ ॥ यावन्तो वैरिवाहिन्यां भटाः प्रत्येकमेव तैः । आत्मनैव समं जिष्णुयुध्यमानो व्यभाव्यत ।। ३६३ ।। क्रीडत्तत्कीर्तिसीमन्तधुसूणौधैरिवारुणाः । जज्ञिरे रुधिराम्भोभिः सरितः कूलमुगुजाः ॥ ३६४ ॥ रणे चकार कीलालकूलिनीनामुपर्यसौ । संचाराय चिरं कीर्तिरिव सेतुं शरोत्करैः ॥ ३६५॥ पार्थनिर्लनमौलीनां सुरस्त्रीसंगमीयुषाम् । कबन्धैरिवीराणां मुदेव ननृते चिरम् ॥ ३६६ ।। ततः किमपि बीभत्सुशरैराकुलतां गतौ । द्वावपि द्रोणगाङ्गेयौ रणाग्रादपसस्रतुः ।। ३६७ ॥ तन्मनःक्षोभविक्षिप्तमन्दाक्षरपरैरपि । स्था महारथैर्दूर निन्थिरे समरोदरात् ।। ३६८।। नीतां वरूथिनीं पार्थशरौधैर्विशरारुताम् । विलोक्य चकितः कर्णं नियुज्यैतस्य संगरे ॥ ३६९ ।। सौरभेयीः पुरस्कृत्य धृतराष्ट्रतनूरहः । लुण्टाक इव साशङ्कः प्रतस्थे स्वपुरीं प्रति ॥ ३७० ॥(युग्मम्) . कैशिक केशसमूहः.