पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४२७ उभयोरपि नासीरशौण्डीराणां शराशरि । रणः क्षणमभूत्पीत्तपत्तङ्गकरपञ्जरः ॥ २५५ ॥ अलभन्त रणोत्सङ्गबद्धोत्सेका गुणस्पृशः । धानुष्केभ्यस्तदा लक्ष्यमुभयेऽपि हि मार्गणाः ।। २५६ ।। परस्परस्य विशिखैः खण्डिता शरमण्डली । अधोमुखी सखेदेव भूपत्यङ्कतलेऽपतत् ॥ २५७ ॥ सैन्ययोरुभयोर्बाणैर्विलूनावयवावलिः । दुर्धरो रुधिरोदारित्रणः प्रववृते रणः ॥ २५८ ॥ कच्छपायितमूर्द्धानो मीनायितकराङ्घ्रयः । पङ्कजायितपाण्योघाः प्रसस्रुरसृगापगाः ॥ २५९ ॥ चक्रिरेऽथ विराटस्य भटैः सैन्याः सुशर्मणः । पाश्चात्यगामिनोऽम्भोधितरङ्गैनिम्नगोर्मिवत् ।। २६० ॥ अथोत्तस्थे बलैः कैश्चित्सारैः स्फारैः सुशर्मणः । दवाग्निनेव निःशेष वैरिकक्षं दिधक्षुणा ॥ २६१ ।। कृतस्वैरस्वरास्तीव्राः शस्त्रज्वालाकरालिताः । विहङ्गमा इवानश्यन्विराटस्यापि सैनिकाः ॥ २६२ ॥ एकाङ्गवीरयोः कामं संगरोऽभूदमङ्गुरः । द्वयोरपि तयोरन्तर्वणं पोत्रीन्द्रयोरिव ॥ २६३ ॥ जयलक्ष्मीः शरासारवर्षदुद्धर्षतेजसोः । एकमप्यनयोरात्ममृत्युभीतेव नाश्रयत् ॥ २६४ ॥ एकस्मिन्नतिविक्रान्ते स्वर्गिणां पुष्पवृष्टयः । पतन्त्योऽन्यशरैर्मार्गच्छेदच्छेकैर्न सेहिरे ॥ २६५ ॥ समाप्तिमागते शस्त्रप्राग्भारे तावुभावपि । रथादुत्तीर्य दोर्युद्धमतिक्रुद्धौ वितेनतुः ॥ २६६ ॥ विराटं विकटाभोगैर्मुजदम्भोलिकेलिभिः । सुशर्मा हतकर्माणमावध्य स्वे रथेऽक्षिपत् ॥ २६७ ॥