पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१४ काव्यमाला। विद्यातिरोहितात्मानः सर्वतः संचरन्ति ते । न च दन्तीव सिंहानां तेषां राजापि किंचन ॥ ८७ ॥ ततोऽभ्यधत्त भूपालवल्लभा तर्हि मालिनि । मम लक्ष्मीस्तवैवेयं यथेच्छमुपभुज्यताम् ॥ ८८ ॥ इत्यालप्य दुकूलानि काञ्चनाभरणानि च । परिधाप्यात्मनः पार्थे सुदेष्णा तामतिष्ठिपत् ॥ ८९ ॥ मुखवासं वितन्वाना कुर्वती पत्रवल्लरीः । धम्मिल्लं विविधैः पुष्पैर्ग्रन्थती ललिताः स्रजः ॥ ९० ॥ तैस्तैः सुगन्धिभिर्द्रव्यैरङ्गरागं च पिंषती । नरेन्द्रपल्याः सैरंध्री नीरन्ध्रा मुदमातनोत् ।। ९१ ॥ (युग्मम्' तेऽपि कर्माणि कुवार्णाः स्वानि स्वानि प्रतिक्षणम् । प्रीतिं ताण्डवयामासुः पाण्डवाः पृथिवीपतेः ॥ ९२ ।। केनाप्यविदिताः शश्वद्गत्वा सर्वेऽपि ते निशि । कुन्त्याः पादानवन्दन्त स्थापितायाः कचिद्गृहे ॥ ९३ ॥ अवाप्तैरवदानेषु भूपतेः पारितोषिकैः । ते प्रीत्या परया नित्यमभ्यनन्दन्परस्परम् ॥ ९४ ॥ तेषां सर्वप्रकारेण तत्रान्योऽन्योपकारिणाम् । सेवादुःखमपि प्रायो न मनस्तापमातनोत् ।। ९५ ॥ इति संवसतां तेषां विराटनृपतेः पुरे। त्रयोदशस्य वर्षस्य मासा एकादशाभ्यगुः ॥ ९६ ॥ अथ निध्याय सैरंध्रीं कदाचिदपि कीचकः। सहोदरः मुदेष्णायाः कंदर्पवंशगोऽभवत् ॥ ९७ ॥ दध्यौ च किं रतिभूमौ खर्गलोकादवातरत् । प्राणेशदेहदाहार्ता(त) तस्या वा क्वेदृशं वपुः ॥ ९८॥ १. 'धम्मिल्लविधये पुष्पैर्घनती ललिताः सजः। इति गयपाण्डवचरितधतः पाठ उचितः. २. 'कुर्वती' इत्यपि तत्रैव पाठान्तरम्.