पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४०७

अर्थिनः प्रीणयामासुस्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि संपदः ॥ ३७९ ॥ सौरभ्यसारघनसारकणावदातै- र्लोकंपृणैर्मुनिपतेर्विमलैर्गुणौघैः। तत्रैव ते विदधतो वदनाधिवासं द्वित्राण्यहानि मुदिता गमयांबभूवुः ॥ ३८०॥

इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचनकृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः ।

दशमः सर्गः।

अथ द्वैतवनात्पाण्डुसूनवो देवतागिरा। प्रतस्थिरे गुप्ततमा विराटनगरं प्रति ॥१॥ ते मातरं पुरस्कृत्य मूर्तां नीतिमिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षाल्लक्ष्म्येव कान्तया ॥२॥ नगेन्द्रनगरग्रामनिम्नगारामसंकुलाम् । भूयसीं भीमसंचारामतिक्रम्य क्रमान्महीम् ॥ ३ ॥ नीलदुद्यानकल्लोलिसर श्रेणिमनोरमे । ते विराटमहीभर्तुः पुरीपरिसरे ययुः ॥ ४ ॥ (युग्मम्) रामणीयकमारामसरःपुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोच्चैर्मुमुदे मनः ॥ ५॥ क्वचित्सरसि निर्निद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्वश्रमव्यपगमं व्यधुः ॥ ६॥ तत्तीरे सहकारस्य नल(व)पल्लवशालिनः । छायायामतिसान्द्रायां तेऽनुज्येष्ठमुपाविशन् ॥ ७ ॥ अथारातिपराभूतिसरणार्द्रीकृतेक्षणः । सदैन्यमवद्बन्धून्धर्मसूर्गद्गदाक्षरम् ॥ ८॥