पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४८

बनवासावधौ पूर्णे तीर्णे सत्यव्रते मया । को युष्मानभ्यमित्रीणान्स्खलिष्यत्यर्णवानिव ॥ १७८ ॥ तदा भीमाद्रणे भीमाद्दुःशासनसमन्वितः । लब्धा दुर्योधनः कृष्णाकेशाकर्षणनिष्क्रियम् ॥ १७९ ॥ तदिदानीमितो गत्वा सेव्यन्तां स्वःसनाभयः । उल्लसल्लवलीगन्धा गन्धमादनभूमयः ।। १८० ॥ निजश्रीगर्वितोऽरातिनै दृश्येत तथा सति । वनवासकृशास्तेन दृश्येमहि वयं न च ॥ १८१ ॥ प्रत्यपद्यन्त भीमाद्यास्तामाज्ञामग्रजन्मनः । अप्युल्लुण्ठधियां पुंसां गुर्वादेशो नवाडशः ॥ १८२ ॥ मातृभ्रातृप्रियोपेतः प्रतस्थेऽथ महीपतिः । उदात्तः सह यूथेन यूथाधिप इव द्विपः ॥ १८३ ।। वरिवस्यन्स तीर्थानि नमस्यंश्चारणान्मुनीन् । , नाना चित्राणि पश्यंश्च ययौ पूर्वोत्तरां दिशम् ॥ १८४ ॥ क्रमाब्रुवमतिक्रम्य तटिनीशैलसंकटम् । भूधरं स ययौ साधैं बन्धुभिर्गन्धमादनम् ॥ १८५॥ नक्तमिन्दूपलोद्वान्तर्वारिभिर्यत्र पूरिताः । प्रावृषेण्या तरङ्गिण्यः शश्वदनुवते श्रियम् ॥ १८६ ।। प्रियरूपासितोपान्ता यसिन्नादेशवर्तिभिः । विलासान्दधते तांस्तानीप्सितानप्सरोगणाः ॥ १८७ ॥ तस्मिन्वादुफललाध्यै रिनिर्झरशालिनि । बबन्धुर्वसतिप्रीति पाण्डवेया निराधयः ॥ १८८।। सर्वर्तुकमनीयानां वनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये तत्र शत्रुपराभवम् ॥ १८९ ॥ कुन्ती क्रियासु धासु तत्र व्यापृतमानसा । हस्तिनापुरराज्यस्य न सस्मार मनागपि ॥ १९० ॥