पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३३५

तेषां भीमोऽभवदीपो निशि मार्गप्रकाशकः । विद्यानवद्या तस्यापि चाक्षुपी करदीपिका ॥ ११ ॥ स्कन्धारोहार्थनाभङ्गजागरूकरुपि प्रिये कृष्णा चचाल पश्यन्ती वलितग्रीवमग्रतः ॥ १२ ॥ अतिश्रमात्स्वयं भूत्वा भर्तुः कण्ठावलम्बिनी । पतिप्रणयभङ्गस्य प्रायश्चित्तं चकार सा ॥ १३ ॥ आलिङ्गनोपदादानात्सा तूष्णीमेच तस्थुषी । आदेशातिक्रमक्रुद्धमनुनीतवती पतिम् ॥ १४ ॥ वक्षो वक्षोजकलशैर्लसत्प्रेमरसोर्मिभिः । निपिच्य कृष्णया पत्युस्तापः सर्वोऽप्यपाकृतः ॥ १५ ॥ तस्या निषेधपारुप्यमकुर्वाणो वृकोदरः। नितान्तमुचिताकारश्चकार गरिमोचितम् ॥ १६ ॥ मारुतिर्मातरं स्कन्धे वलादारोप्य दक्षिणे । प्रियामारोपयद्वामे क्रमाभिज्ञा हि तादृशाः ॥ १७ ॥ तदा पत्तीयितं कापि कापि तेषां सखीयितम् । सूपकारायितं कापि कापि तेन स्थायितम् ॥ १८ ॥ भीमसाहायकध्वस्तसमस्ताधवपरिश्रमाः । अहर्दिवं वहन्तस्ते दीर्घमध्यानमत्यगुः ।। १९ ॥ क्रमेण रेणुदिग्धाङ्गास्ते मलीमसवाससः । ययुर्वैपुल्यनिर्लप्तद्वैतं द्वैतवनं वनम् ॥२०॥ कुत्रापि कुररीकोककोकिलाकुलमङ्गलम् । कुत्रापि वृकशार्दूलशृगालव्यालसंकुलम् ॥ २१ ॥ क्वचिच्चम्पक'नागनागकेसरभासुरम् । क्वचिज्जरत्तरुक्रीडकघूत्कारदारुणम् ॥ २२ ॥ खाध्यायध्वनिवाचालतापसाश्रममेकतः। द्विपद्वीपिवधक्रुद्धव्याधसंवाधमन्यतः ॥ २३ ॥ (चतुर्भिः कलापकम्)