पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३२५

भयेन वेपमानाङ्गी कृष्णाथ गिरमादधे । रात्रिंचर दुराचार रे पाप परतो भव ॥ ६१५॥ आर्यपुत्रस्य भीमस्य बलाद्वधविधानतः। अदृष्टव्यमुखोऽसीति मया नेत्रे निमीलिते ॥ १६ ॥ मम प्रियवधे हस्तौ यौ तव व्यापृतौ पुरा । उग्रदण्डोचितौ दुष्ट तावेतौ दूरतः कुरु ॥ ६१७ ।। हतैवाहं पुरा हन्त जीवितेशवधात्त्वया । हे दुरात्मन्निदानीं तु कुरुषे मृतमारणम् ॥ ६१८ ॥ कान्तमन्वेतुकामाहमारोहामि स्वयं चिताम् । निजाङ्गस्पर्शतः पाप मामा मां मलिनीकुरु ॥ ६१९ ॥ नाद्याप्यसौ भयं शत्रोर्मुञ्चतीति विचिन्तयन् । अपसार्य निजौ पाणी भीमस्तामिदमभ्यधात् ।। ६२० ॥ प्रिये द्रौपदि मा भैषीर्विलोकय निराकुला । पुरस्ते न ह्ययं रक्षो रक्षोघाती तु ते प्रियः ॥ ६२१ ॥ पङ्कजोत्फुल्लनयना नयनाभ्यामुदैवत । सा प्रेयांसमुदाराङ्गं नोत्तमाङ्गं तु तत्पुरः ॥ ६२२ ।। दिया मे जीवितव्येशः कुशलीति मुदं पराम् । किमु मायाविनी माया राक्षसस्पेति संभ्रमम् ॥ ६२३ ॥ क्व नु तेनोत्तमाङ्गेन प्रयातमिति विस्मयम् । मया रक्षोभयात्प्रोक्तमसंबद्धमिति त्रपाम् ॥ ६२४ ॥ इत्थं वहन्ती संकीर्णान्भावान्प्रियतमेन सा । तथाश्लेषि यथा तन्वोर्मेदवादो न्यवर्तत ॥ ६२५ ॥ (त्रिभिर्विशेषकम् ।। स्तनोपपीडमाश्लिष्टा प्रेयसा सा रसापरान् । मुक्त्वा जितसुधासेकमेकमानन्दमन्वभूत् ॥ ६२६ ॥ प्रियाप्रेम्णातिरेकेण तेन संप्राप्तपूर्विणा । अनेशदाशु भीमस्य सर्वोऽपि समरश्रमः ॥ ६२७ ॥