पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २९७

महाध्वनि निमग्नानामगाधे जलधाविव । यानपात्रायितं तेन स्वबन्धूनां महात्मनाम् ॥ २२७ ॥ आससाद सदारम्भसंभृतश्रेयसो भृशम् । भीमस्याध्वतिरोधाने(न)पापेनेव क्षपा क्षयम् ॥ २२८ ॥ कुन्देन्दुसितकौन्तेयकीर्तिवित्रासितैरिव । तमोभिर्विरलीभूतं प्रभूतैरपि सर्वतः ॥ २२९ ॥ वृकोदरमुखाम्भोजविलोकनकुतूहली । कर्मसाक्षी किलारोहदुदयाचलचूलिकाम् ॥ २३०॥ स्वबन्धुभक्तमीक्षध्वं दूरादेत्य वृकोदरम् । इति स्वां जातिमाह्वातुमिवाकूजन्विहंगमाः ।। २३१ ।। शङ्के पाण्डुकुटुम्बस्य करालम्बनदित्सया । करान्व्यापारयामास वासराणामधीश्वरः ॥ २३२ ॥ सुखदुःखे समं तेषामारोहति रवौ नमः । मार्गालोकाच्च तापाच शनैः प्रादुर्बभूवतुः ॥ २३३ ॥ ते ललाटंतपे भानौ खिन्नाङ्गाः पाण्डुसूनवः। वनोद्देशैकदेशस्था रहः क्वापि विशश्रमुः ॥ २३४ ॥ अथोचे विजयं राजा वत्स कष्टे महत्यपि । न स्मर्तव्या त्वया विद्या प्रसिद्ध्येकनिबन्धनम् ।। २३५॥ सन्तः स्रोतस्विनीस्रोतःश्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाङ्क्षिणः ॥ २३६ ॥ उपनीतानि पार्थेन कन्दमूलफलान्यथ । भोजयित्वा पतीन् श्वश्रूं पाञ्चाली बुभुजे खयम् ॥ २३७ ।। अथैवं पथि कष्टेन पृथायाः सूनवः पुनः । मध्याह्नं गमयामासुर्मेदुरस्वेदबिन्दवः ॥ २३८ ॥ तृष्णातिशुष्कतालूनामुष्णालूनामनारतम् । पयो दवीयोऽप्यानीय भीमस्तेषामढौकयत् ॥ २३९ ॥