पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८८ काव्यमाला।

अन्ये विमानमन्यानि याप्ययानानि लीलया। प्रासादरुन्दमानन्दस्यन्दिनं स्यन्दनं परे ॥ १११ ॥ स एवं वाहनारूढः प्रौढश्रीभिः खबान्धवैः । साकं नासिक्यनगरं सहितो हरिणाभ्यगात् ॥ ११२ ॥ तत्र निर्मापितां मात्रा श्रीमचन्द्रप्रभप्रमोः । असौ मणिमयीमर्चामानर्च विकचाम्बुजैः ॥ ११३ ॥ गोविन्दः पुनरानन्दबाष्पाविलविलोचनः । चिरं चन्द्रप्रभ देवमुपासामास भक्तितः ॥ ११४ ॥ स्तोनश्चित्रैरभिष्टुत्य तौ कुन्तीदेवकीसुतौ । निज सौध समध्यास्य बुभुजाते जनैः सह ॥ ११५ ॥ जिनप्रभावनारम्भनिशुम्भितनिजांहसः । ते सर्वे गमयामासुर्वासराणि कियन्त्यपि ॥ ११६ ॥ उपेत्यान्येचुरासीनं कृष्णाभ्यर्णे युधिष्ठिरम् । ऊचे पुरोचनो नाम दुर्योधनपुरोहितः ॥ ११७ ॥ आबद्धपाणिमुकुलस्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेदं विज्ञापयति सादरम् ॥ ११८ ॥ आर्य धुर्यस्त्वमार्याणामनार्याणामहं पुनः । त्वमग्रणीर्गुणवतां निर्गुणानामहं पुनः ॥ ११९ ।। उत्सः स्वजनानां त्वं दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां दुर्बुद्धीनामहं पुनः ।। १२० ॥ शेखरस्त्वं कृतज्ञानां कृतनानामहं पुनः । त्वमुत्तमानां माणिक्यमधमानामहं यथा ॥ १२१ ॥ आदिमस्त्वं महेच्छानामल्पेच्छानामहं पुनः । त्वमाद्यः कृतविद्यानां निर्विद्यानामहं पुनः ॥ १२२ ।। मया विवेकशून्येन यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात्कुरुवंशे तु का कथा ॥ १२३ ॥