पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
पाण्डवचरितम् ।

जातसंसारवैराग्यो वैदर्भ्या सह कान्तया ।
जिनसेनाभिधाचार्यपादान्ते व्रतमग्रहीत् ॥ ८६२ ॥

अन्तेऽनशनमाधाय मृत्युमाप्य समाधिना ।
नलः सुरः कुबेरोऽभूज्जज्ञे भैम्यपि तत्प्रिया ॥ ८६३ ॥

इतीयमम्बिकासूनोर्नलकूबरयोः कथा ।
मया ते कथिता तत्त्वमस्याः सम्यग्विचार्यताम् ॥ ८६४ ॥

कूबरेण जिता द्यूतच्छद्मनेयं वसुंधरा ।
न नाम स्थास्नुतामागात् कियस्क्रूरधियां श्रियः ॥ ८६५ ॥

प्रत्युताभूत्परा मानग्लानिरेतस्य दुर्धियः ।
पदादध्यासितात्पातस्त्रपाकारी हि दोषमताम् ।। ८६६ ॥

तदेवं कूबरस्येव जयोऽप्यस्मिन्दुरोदरे ।
नाभाति मे शुभोदर्कस्त्वदीयतनुजन्मनः ॥ ८६७ ॥

जितामपि महीमेते पाण्डवा नार्पयन्ति चेत् ।
तदा को नाम गृह्णीयादत्यन्तबलवानपि ॥ ८६८ ॥

कर्ता वा कलहं कंचिच्वेद्ग्रहीतुमहंकृतः।
तत्तैर्घानिष्यते नूनं सुतस्ते सह बान्धवैः ॥ ८६९ ॥

सत्यवाक् तपसः सूनुरर्पयेद्वा जितां महीम् ।
तथापि शाश्वती नास्य जीवतोर्भीमपार्थयोः॥ ८७०॥

आच्छिन्नश्रीबलाचाभ्यां स कूबर इवोच्चकैः ।
यास्यति त्वत्सुतोऽवश्यं लोकस्यैवास्य हास्यताम् ॥ ८७१ ॥

किं चेन्द्रप्रस्थमप्यस्य तदा न स्थानु मन्यते ।
तल्लाममिच्छतो मूलक्षतिः शङ्केऽस्य भाविनी ॥ ८७२ ॥

न कश्चिन्नलतुल्योऽस्ति कूबरस्येव यः पुनः ।
श्रियं तब तनूजस्य क्रूरस्यापि प्रदास्यति ॥ ८७३ ॥

देशत्यागं तदा कुर्यात्सैष युद्ध्वा म्रियेत वा ।
प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ ८७४ ॥