पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
काव्यमाला।

अथ प्रतस्थे दैवज्ञदत्तेऽह्नि सहितो नृपः ।
कोशलां प्रति लक्ष्मीं स्वां ग्रहीष्यन्बलवान्नलः।। ८४९ ॥

स क्रमात्तिरयन्सैन्यपांशुपूरैरहस्करम् ।
अध्यतिष्ठदयोध्यायाः काननं रतिवल्लभम् ॥ ८५० ॥

बहिरुद्यानमायातमाकर्ण्यातिबलं नलम्
कूबरस्य मनोऽकार्षीत्संकथां मृत्युना समम् ॥ ८५१ ॥

तं दूतेन नलोऽवादीद्दीव्य भूयोऽपि देवनैः ।
त्वल्लक्ष्भ्यः सन्तु मे हन्त मल्लक्ष्म्यस्तव सन्तु वा ॥ ८५२ ॥

मृत्युभीतिमथापास्य कूबरः प्रीतिबन्धुरः ।
भूयो द्यूतमुपाक्रस्त लब्धास्वादो हि तत्र सः ॥ ८५३ ॥

क्षणात्कूबरतोऽजैषीत्काश्यपीं निखिला नलः
पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ ८५४ ॥

राज्यं भूयोऽप्यलंचक्रे नलोऽनलसविक्रमः ।
नमोऽङ्गाणमिव प्रातर्देवः कमलिनीपतिः ॥ ८५५॥

जितश्रीरपि दुष्टोऽपि स्वबन्धुरिति कूबरः
राज्ञार्द्रमनसा चक्रे पूर्ववद्यौवराज्यभाक् ।। ८५६ ॥

तत्तदाभून्नल: कामं सतां श्लाघास्पदं परम् ।
कूबरः स पुनः क्रूरकर्मा निन्दानिकेतनम् ॥ ८५७ ॥

प्राज्यभाग्ये नले भूयः स्वराज्यमधितस्थुषि ।
माङ्गल्योपायनान्येयु[१]र्भरतार्धमहीभुजाम् ।। ८५८ ॥

नलश्च दमयन्ती च राज्यश्रीभिरलंकृतौ ।
बद्धोत्सवं ववन्दाते कोशलाचैत्यमण्डलीम् ।। ८५९ ॥

भरतार्धधराधीशशिरोभिर्धतशासनः ।
भूयांस्यब्दसहस्राणि मेदिनीमभुनग्नलः ॥ ८६० ॥

आख्यातसमयोऽभ्येत्य निषधः स्वर्गिणा दिवः ।
पुष्कलाख्ये सुतेऽन्येद्युर्न्यस्य राज्यभरं नलः ॥ ८६१ ॥



१. आसमन्तादीयुरित्यर्थः ।