पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
काव्यमाला।

   
दधिपर्णोपरोधेन तत्स्वादं च परीक्षितुम् ।
आनाय्य भैम्यपि स्थाले कृत्वा तां बुभुजे स्वयम् ॥ ८२३ ॥

तत्स्वादमुदिता भैमी जगाद पितरं रहः ।
कुब्जः स्वञ्जोऽस्तु वा तात नल: सैष न संशयः॥ ८२४ ॥

मुनिर्ज्ञानी ममाचख्यौ पुरा ह्येतद्यदा भुवि ।
नलो रसवती सूर्यपाकां जानाति नापरः ॥ ८२५ ॥

परीक्षान्तरमप्यस्ति स्वसंवेदनसिद्धिकम् ।
संस्पर्शमात्रतोऽप्यस्य स्यां सरोमाञ्चकचुका ॥ ८२६ ॥

दधिपर्णमथाहूय स्वे गृहे सपरिच्छदम् ।
वैदर्भस्त्वं नलोऽसीति कुब्जं वक्ति स्म सादरः ॥ ८२७ ॥

कुब्जोऽप्यूचे स्मितं कुर्वन्नयं वः क इव भ्रमः ।
क्व नलः स्मरसंकाशः क्व चाहं दृग्विषाञ्चनः ॥ ८२८ ॥

भैम्यवोचत्ततस्तात मनागपि वपुर्मम ।
अङ्गुल्या संस्पृशत्वेष कुर्वे येनास्य निर्णयम् ॥ ८२९ ॥

राजादेशात्ततः कुब्जस्तस्याः सूक्ष्मनिपातया ।
वक्षश्चास्पृशदगुल्या जातं च पुलकाङ्कुरैः ॥ ८३० ॥

आः शठोऽसि परिज्ञातः क्व यास्यसि ममाग्रतः ।
इत्याद्युदीर्य तं भैमी बलादभ्यन्तरेऽनयत् ॥ ८३१ ॥

भैम्याः प्रेमोचितैस्तैस्तैर्वाक्यैरार्द्रीभवन्मनः ।
तस्माद्बिल्वात्करण्डाञ्च दुकूलाभरणानि सः ॥ ८३२ ॥

पर्यधाञ्च समाकृष्य रूपं चासादयन्निजम् ।
विरहोपचितप्रेमा तमाश्लिष्यत्प्रिया ततः ॥ ८३३ ॥
 
पुनद्वारि समायातं परिरभ्योपवेश्य सः ।
निजे सिंहासने भीमस्तं कृताञ्जलिरब्रवीत् ॥ ८३४ ॥

एताः श्रिय इमे प्राणास्त्वदीया एव भूपते ।
तत्कृत्यमादिशेत्युक्त्वा भीमो वेत्रित्वमातनोत् ।। ८३५ ॥