पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
पाण्डवचरितम् ।

तदा झगिति निःशेषैरारुरोह वनैः समम् ।
अवाप दधिपर्णस्य विकाशं मुखवारिजम् ॥ ८१० ॥

तस्मिन्नेव निशाशेषे खप्नमैक्षिष्ट भीमजा।
उत्थाय शयनीयाञ्च प्रीता पितुरचीकथत् ।। ८११ ॥

अद्य प्रातर्मया स्वप्ने प्रैक्षि निर्वृतिदेवता ।
तयेहानीय मे व्योम्नि दर्शितं कोशलावनम् ॥ ८१२ ॥

रसालं फलपुष्पाढ्यमारोहं तत्र तद्विरा ।
विकचं शतपत्रं च ममार्प्यत करे तया ।। ८१३ ॥

पुरारूढो झटित्येव विहगः कोऽपि भूतले।
अकस्मादपतत्तस्माञ्चूतदध्यासितान्मया ॥ ८१४ ॥

भीमोऽप्यूचे त्वया दृष्टः पुत्रि स्वाप्नोऽयमुत्तमः ।
तथा हि भाग्यसंभारः प्रत्यक्षस्तव निर्वृतिः ॥ ८१५॥

कोशलाप्रापकं तद्यत्कोशलोद्यानदर्शनम् ।
माकन्दपादपारोहः साक्षात्ते प्रियसंगमः ॥ ८१६ ॥

माकन्दाद्यस्त्वदाक्रान्ताद्भ्रंशः कस्यापि पक्षिणः ।
पातः पातकिनो नूनं साम्राज्यात्कूबरस्य सः ॥८१७॥

निशावसाने स्वप्नस्य दर्शनानलसंगमः।
अद्य भावी प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥ ८१८ ॥

तदोपेतं पुरद्वारि दधिपर्णं ससंभ्रमः।
अभ्येत्य मङ्गलो नाम कोऽप्याख्यद्भीमभूभुजे ॥ ८१९ ॥

भीमोऽभ्येत्य तमायान्तं प्रीत्याश्लिष्य वयस्यवत् ।
सौधार्पणाधमाधाय स्वागतं चेत्यवोचत ॥ ८२० ॥

कुब्जस्ते सूपकृत्सूर्यपाका रसवतीमसौ ।
वेत्तीति श्रूयते तां मे दर्शयास्ति कुतूहलम् ॥ ८२१ ॥

गिराथ दधिपर्णस्य कुब्जो रसवतीं स ताम् ।
निष्पाद्याभोजयद्भीमभूपालं सानुजीविनम् ॥ ८२२ ॥