पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

एवं विलापवैकल्यं प्राप्ताः संस्थाप्य तास्तदा ।
चकार तस्य गाङ्गेयो निवापप्रमुखाः क्रियाः ॥ ३७५ ॥
बाल्ये चापल्यललितैः कुमाराणां मनोरमैः ।
स शोक स्तोकतां निन्ये सत्यवत्याः कथंचन ॥ ३७६ ॥
तथाजनि कुमाराणां बन्धुलेहः परस्परम् ।
यथैषां क्षणमप्यस्थादेको नैकतमं विना ॥ ३७७ ॥
बालेष्वपि कुमारेषु वर्गतेऽपि नराधिप ।
भयाद्भीष्मस्य राजानो सीमानं न ललङ्घिरे ॥ ३७८ ॥
तेषां शस्त्रे च शास्त्रे च भीष्म एवाभवद्गुरुः ।
अम्भोधराणामम्भोधिरेव कुक्षिंभरिर्भवेत् ॥ ३७९ ॥
नृलोक इव लोकेषु तेषु त्रिष्वपि बन्धुषु ।
गोत्राधारतया पाण्डुर्मध्यमोऽपि वि(व्य)शिष्यत ॥ ३८० ॥
कनिष्ठं धृतराष्ट्रस्तं गुणज्येष्ठममन्यत ।
लघीयानपि जायेत गुणैर्लोको गुणैर्गुरुः ।। ३८१ ॥
धृतराष्ट्रमभाषिष्ट भीष्मो मधुरया गिरा ।
वत्स राज्यमिदानीं त्वां ज्यायांसमुपतिष्ठताम् ।। ३८२ ॥
स जगाद न योग्योऽस्मि राज्यस्याहं ध्रुवं ततः ।
पाण्डुमभ्येति राज्यश्रीनिश्रीरिव भास्करम् ।। ३८३ ॥
असौ त्रयाणामस्माकं योग्यो राज्यधुरंधरः ।
उक्तो मुक्ताकलापेऽपि मध्यस्थो नायको परम् ॥ ३८४ ॥
गुणश्रेणिसुधासिन्धुबन्धोरुजागरौजसः ।
अहं तु नित्यमेतस्य दास्यायैव कृतस्पृहः ॥ ३८५ ॥
इति निर्बन्धतस्तस्य सुमुहूर्ते महोत्सवात् ।
राज्याभिषेकमाधत्त पाण्डोीष्मः प्रमोदतः ॥ ३८६ ॥
कीर्तिज्योत्स्नाभरव्याप्तरोदसीकन्दरोदरे ।
तत्रोदिते नवे राज्ञि भृशं मुमुदिरे प्रजाः ॥ ३८७ ।।