पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।

किंतु स्त्रीव्यसनेनातिमनोभीष्टेन सर्वदा ।
चिराय मिलितेनैव भूयोऽप्यालिङ्गितो नृपः ॥ ३६२ ॥
ततः क्षीणतनुः सोऽभूत्प्रियावासक्तमानसः ।
रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥ ३६३ ॥
राजयक्ष्मपरीवारकासश्वासापनिद्रता ।
रुजोऽन्या अपि राजानमरुजन्ननु वासरम् ॥ ३६४ ॥
चित्रविचित्रवीर्यस्तैरातङ्कैराकुलीकृतः ।
संचक्राम परं लोकं कामस्याहो दुरन्तता ।। ३६५ ॥
तसिन्नस्तमिते सूनुभानौ सयवती तदा ।
शोकान्धकारवैधुर्यमधत्त द्यौरिवाधिकम् ॥ ३६६ ॥
विललाप च हा वत्स हा परिच्छदवत्सल ।
हा कौरवकुलोत्तंस हा गमः कामिमां दशाम् ॥ ३६७ ॥
इत्थं सा विलपन्त्येव मूच्छिता भूतलेऽपतत् ।
अस्तोकं शोकसंतापं तदा च न विवेद तम् ॥ ३६८ ॥
मूर्छाव्यपगमं प्राप्ता कथंचिच्चन्दनादिभिः ।
स्मृत्वा पुत्रगुणान्भूयो मुक्तकण्ठं रुरोद सा ॥ ३६९ ॥
अभ्युपेत्य तदाभ्यर्णमुरस्ताडनपूर्वकम् ।
रुदन्ति स्म गलद्वाप्पमम्बिकाप्रमुखाः सुषाः ॥ ३७० ।।
वयमेकपदाः खामिस्त्वयास्तं समुपेयुषा ।
दुस्थामवस्थामानीता नलिन्य इव भानुना ।। ३७१ ।।
क्रीडादिष्वपि न क्रीडामेकाकी कृतवानसि ।
इदानीं तु विमुच्यास्मान्किमेको गतवानसि ॥३७२ ।।
विप्रयोगासहिष्णूनां त्वदुपास्तिसुखस्पृशाम् ।
कस्मादकस्सादस्माकमिदं वैमुख्यमागमः ॥ ३७३ ॥
निजमेनं प्रियावर्गं जानासि विरहासहम् ।
तदेहि देहि प्राणेश द्रुतं प्रतिवचोऽधुना ॥ ३७१ ॥