पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
पाण्डवचरितम् ।

  
स तन्नगरमासाद्य कुब्जे संनिधिवर्तिनि ।
आचख्यौ दधिपर्णाय भीमभूपालवाचिकम् ॥ ७८४ ॥

यथा न ज्ञायते तावत्स क्वचिन्नलभूपतिः।
करिष्यति ततो भैमी देव भूयः खयंवरम् ॥ ७८५ ॥

चैत्रस्य शुद्धपञ्चम्यां प्रातः स भविता ध्रुवम् ।
यथास्मिन्नुपतिष्ठेथाः कुर्वीथास्त्वं तथा नृप ॥ ७८६ ॥

इत्याख्याय गते दूते स कुब्जोऽन्तरचिन्तयत् ।
महच्चित्रमहो कुर्याद्यदैम्यप्यपरं वरम् ॥ ७८७ ॥

स्यादेवमपि वा जातु बलीयान्खलु मन्मथः ।
जीवतो मम वैदर्भी कः पुनस्तां गृहीष्यति ॥ ७८८ ॥

किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटाः।
तक्षकस्य फणारत्नं कृप्यते श्वसतोऽपि किम् ॥ ७८९ ॥

सोऽथ तं पृथिवीपालं निमीलन्मुदमभ्यधात् ।
जृम्भते भूप किं नाम दौर्मनस्यं तवाध्यदः ॥ ७९० ॥

यस्य सोऽहं सहायोऽसि सर्वकर्मीणतास्पदम् ।
तस्यापि तत्किमप्यस्ति नैव यत्करगोचरम् ॥ ७९१ ॥

यामः खयंवरादर्वाक् षट् सन्त्यद्यापि तद्यदि ।
मनस्ते भीमजन्मानं तां मृगीदृशमिच्छति ॥ ७९२ ॥

तदर्पय रथं कचिद्दृढं जात्यांश्च वाजिनः ।
दर्शयामि यथा प्रातर्भुवं कुण्डिनमण्डिताम् ॥ ७९३ ॥

गृहाण खेच्छयेत्युक्तः क्षितीशेन स बुद्धिमान् ।
जग्राह रथमश्वांश्च सर्वलक्षणलक्षितान् ॥ ७९४ ॥

सज्जीकृत्य रथं युक्तवाहमाधाय च क्षणात् ।
इहारोहेति तं कुब्जः क्षोणिपालमभाषत ॥ ७९५ ॥

राजा [१]स्थगीधरश्छत्रधारश्चामरधारिणौ ।
कुब्जश्चेति षडारोहन्नरास्तसिन्वरूथिनि ॥ ७९६ ॥



१. स्थगी ताम्बूलपानविशेषः .