पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
काव्यमाला।

 
सर्वस्तव प्रसादोऽयं चिराय विजयख तत् ।
इत्युक्त्वागात्सुरो हेम्नः सप्तकोटीः प्रवृष्य सः ॥ ७४५ ॥

साक्षीकृत्य महीनाथोऽप्यहं धर्मस्य तत्फलम् ।
प्रतिपद्यत तं हर्षभरव्याप्तान्तराशयः ॥ ७४६ ॥

अथावसरमासाद्य हरिमित्रोऽभ्यधान्नृपम् ।
स्थितात्र सुचिरं भैमी यात्विदानीं पितुर्गृहे ॥ ७४७ ॥

पुष्पदन्ती च सा माता पिता च स विदर्भराट्
प्रवासश्रवणादस्यास्तिष्ठतो देव दुःखितौ ॥ ७४८ ॥

ततश्चन्द्रयशोदेव्या मतमादाय तत्क्षणात् ।
ओमित्युक्त्वा ततो भैमी प्राहिणोत्सह सेनया ॥ ७१९ ॥

तामायान्तीं सुतां श्रुत्वा भीमभूपतिरभ्यगात् ।
निरीक्ष्य पितरं सापि दूरतो यानमत्यजत् ॥ ७५० ॥

धावित्वा रभसाद्भैमी पादयोरपतपितुः ।
तयोः प्रीत्यश्रुवर्षेण पङ्किला तत्र भूरभूत् ।। ७५१ ॥

मातरं च सहायान्तीं वीक्ष्याश्लिष्यत्प्रमोदिनीम् ।
तस्याः कण्ठे लगित्वा च तारतारं रुरोद सा ॥ ७५२ ॥

सुतां भूपः पुरं कृप्तमहोत्सवमवीविशत् ।
मुदा च गुरुदेवार्चांं सप्तरात्रमकारयत् ॥ ७५३ ॥

पृष्टा भूमीभुजा कुब्ज जातुचिन्मम पश्यतः।
तामेतां भीमभूः सर्वां निजामकथयत्कथाम् ॥ ७५४ ॥

ऊचे च पृथिवीनाथस्तां स वात्सल्यया गिरा।
वत्से विदधती धर्मं वसासत्सदने सुखम् ॥ ७५५ ॥

करिष्यते तथा कश्चिदतः परमुपक्रमः ।
यथा कुतश्चिदभ्येत्य पतिस्तव मिलिष्यति ॥ ७५६ ॥

ददौ च हरिमित्राय प्रामपञ्चशतीं नृपः ।
तुष्टोऽभ्यधाञ्च राज्यार्धं तुभ्यं दाखे नलागमे ॥ ७५७ ॥