पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
पाण्डवचरितम् ।

तां चालम्ब्य करे गत्वा राज्ञोऽभ्यर्णमुपाविशत् ।
सोऽप्यपृच्छत्ततो भैमीं राज्यभ्रंशादिकां कथाम् ॥ ७३२ ॥

साप्युदञ्चच्छुचे तस्मै साश्रुराख्यदधोमुखी ।
नलकूबरयोः सार्वां तां कथामादुरोदरात् ॥ ७३३ ॥

राजाप्युन्मार्जयन्नश्रु तस्याः प्रावारवाससा ।
ऊचे खिद्यस्व मा वत्से बली को नाम कर्मणाम् ॥ ७३४ ॥

तमोभिस्तिरयन्विश्वं तदाचास्तं रविर्ययौ ।
चकास्ति स्म प्रकाशस्तु मध्येसंसत्तथैव सः॥ ७३५ ॥

रात्रौ किमयमुद्द्योत इति विस्मितमानसम् ।
राज्ञी चन्द्रयशाः स्मेरवक्रा भूपालमभ्यधात् ॥ ७३६ ॥

वैदर्भीतिलकस्यास्य देव लीलेयमद्भुता ।
भैमीभालं पितेवाथ पाणिना पिदधे नृपः ।। ७३७ ॥

सभान्तरस्फुरद्धान्तः सूचिभेद्यश्च तत्क्षणात् ।
पुनः पाणिमपाकर्षस विस्मयमना नृपः॥ ७३८ ॥

तदा कश्चिद्दिवोऽभ्येत्य संसदि द्युतिभासुरः ।
भूमिलन्भौ लिरानम्य भैमीमित्यवदत्सुरः ।। ७३९ ॥

देवि त्वया पुरा त्रातश्चौरो यः पिङ्गलाभिधः ।
प्रतिबोधसुधाकल्पैर्वाक्यैश्चाग्राह्यत व्रतम् ॥ ७४०॥

क्रमेण बिहरन्भूमौ स तापसपुरं ययौ ।
तत्र प्रतिमया तस्थौ सशाने निशि जातुचित् ॥ ७४१ ॥

तदा चाभ्यर्णमायातचितावह्निभवे दवे ।
स सात्त्विकशिरोरत्नं व्यधादाराधनां स्वयम् ॥ ७४२ ॥

समाधेरच्युतः सोऽहं ज्वालासंवलितस्ततः।
वपुः सत्यज्य सौधर्मे सुरोऽभूवं महर्द्धिकः ॥ ७४३ ॥

तत्प्रबोध्य तदा चेन्मां व्रतं नाग्राहयिष्यथाः।
गतस्य नरके तन्मे क्वाभविष्यन्निमाः श्रियः ॥ ७४४ ॥