पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
पाण्डवचरितम् ।

तदस्मै व्रतदानेन भगवन्तौ प्रसीदतम् ।
मुनी अप्यूचतुर्दीक्षायोग्य एवैष पिङ्गलः ॥ ७०६ ॥

प्रार्थितावथ तेनापि चैत्ये नीत्वा तदैव तम् ।
प्रव्रज्य तौ मुनी सार्धंमेतेवान्यत्र जग्मतुः ।। ७०७ ॥

हरिमित्रोऽन्यदा विप्रः कुण्डिनात्पूर्वसंस्तुतः ।
एत्य भूमिपतिं दृष्ट्वा ययौ चन्द्रयशोऽन्तिके ॥ ७०८ ॥

बद्धाञ्जलिं निविष्टं तमने भूपप्रियाभ्यधात् ।
विदर्भभूभुजः क्षेमं पुष्पदन्त्याश्च मे स्वसुः ॥ ७०९ ॥

दम्पत्योरनयोर्देवि क्षेमलक्ष्मीः सनातनी ।
नलस्य दमयन्त्याश्च सानु चिन्तास्ति सांप्रतम् ॥ ७१० ॥

संभ्रान्तया किमात्थेति तयोक्तःसोऽब्रवीत्पुनः ।
जातु शुश्राव नः स्वामी लोकाख्यातामिमां कथाम् ॥ ७११॥

यथा नलो महीमक्षैः कूबरेण सबन्धुना ।
हारितो निरगाद्भैमीं पुरस्कृत्य पुरान्निजात् ॥ ७१२॥

तामरण्ये परित्यज्य सोडगमतदनन्तरम् ।
वार्तापि न तयोर्विश्वे कापि कुत्रापि वर्तते ॥ ७१३ ॥

तदुपश्रुत्य न स्वामी स्वामिनी पुष्पदन्त्यपि ।
वज्राहताविवोन्मीलदुःखभारौ मुमूर्च्छतुः ॥ ७१४ ॥

मूर्च्छान्ते विलपन्तौ च समन्वेष्टुमितस्ततः ।
जामातरं तनूजां च प्राहैष्टां तौ तदैव माम् ॥ ७१५ ॥

प्रत्यरण्यं प्रतिग्राम प्रतिपत्तनमप्यहम् ।
भ्राम्यन्क्रमान्महीमेतामिहेदानीमुपागमम् ॥ ७१६ ॥

न तयोः पुनरश्रौषं वार्तामात्रमपि क्वचित् ।
तत्क्लेशफलमेवैतद्बभूव भ्रमणं मम ॥ ७१७ ॥

श्रुत्वेति गिरमाक्रन्दमुच्चैश्चन्द्रयशा व्यधात् ।
नलस्य कुर्वती निन्दां तां तां, भैम्याः स्तुति पुनः ॥ ७१८ ॥