पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
काव्यमाला।

  
मार्गेऽन्यैर्लठितश्चौरैः क्षेमं दुष्टात्मनां कुतः ।
अत्रायातः क्रमेणाहं राजसेवामसूत्रयम् ॥ ६९३ ॥

परेद्यवि नृपावासे संचरन्ननिवारितः ।
वीक्ष्य शून्यामपाहर्षं तां माणिक्यकरण्डिकाम् ॥ ६९४ ॥

वेगात्प्रक्षिप्य कक्षायां तां सर्वाङ्गावगुण्ठनः ।
राज्ञा निर्यन्नलक्ष्येऽहं दक्षा हीङ्गितवेदिनः ॥ ६९५ ॥

समर्प्यारक्षकाग्रण्यः सोऽथ मां बध्यमादिशत् ।
तत्पुंभिर्नीयमानं च हन्तुं स्वमिन्यमोचयः ॥ ६९६ ॥

तदेवि त्वत्प्रसादस्य क्वापि नानृण्यमस्ति मे।
कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ॥ ६९७ ॥

अपरं च यदा देवी त्वं तापसपुराद्गता ।
सार्थवाहस्तदा दुःखाद्भुक्तिमप्यत्यजत्सुधीः ॥ ६९८ ॥

बोधितः श्रीयशोभद्रगुरुणान्यैर्जनैश्च सः ।
सप्ताहाह्बुभुजे सार्थवाहो निर्वाहिसंगरः ॥ ६९९ ॥

उपायनमुपादाय रत्नवर्णाधनेकशः।
नृपकूबरमद्राक्षीकोशलामेत्य सोऽन्यदा ॥ ७०० ॥

तया चोपदया तुष्टस्तं तापसपुरेश्वरम् ।
राजानमकरोद्भूपश्छत्रचामरलाञ्छितम् ॥ ७०१॥

नाम्ना चैनं वसन्तश्रीशेखरं स विनिर्ममे ।
प्राहिणोच्च पुरे प्रीत्या भम्भया ताड्यमानया ॥ ७०२ ॥

प्रविश्योत्सवसोत्साहः शास्तीदानी पुरं स तत् ।
सापि त्वन्महिमप्रौढिः स्वामिन्येवं श्रियोऽस्य यत् ॥ ७०३ ॥

ऊचेऽथ भीमभूर्वत्स पाप्मनोऽस्य छिदाकरीम् ।
दीक्षामादत्स्व सोऽप्यङ्गीचक्रे तद्वचनं मुदा ।॥ ७०४ ॥

शुद्धैः सत्कृत्य पानान्नैर्मुनिद्वितयमन्यदा ।
भैमी वक्ति स्म यद्यस्ति पिङ्गलस्यास्य योग्यता ।। ७०५ ॥