पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
पाण्डवचरितम् ।

ततः सावोचदारक्षानेनं मुञ्चत मुश्चत ।
सर्वत्रोत्तरमेतस्य कर्तास्मि किमतः परम् ॥ ६८० ॥

इत्युक्तेऽपि तया यावत्ते न मुञ्चन्ति तस्करम् ।
तावत्साच्छोटयह्बन्धांस्तस्याम्भश्चलकैत्रिभिः ॥ ६८१ ॥

ते झटित्यत्रुटंस्तस्य तत्सतीत्वप्रभावतः ।
नागराणां ततो जज्ञे हर्षकोलाहलो महान् ॥ ६८२ ॥

तमुपश्रुत्य संम्रान्तस्तत्र राजाप्युपागमत् ।
तद्वीक्ष्य कौतुकं भैमीं हृष्टोऽप्येवमुवाच सः ॥ ६८३ ॥

धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः ।
मात्स्योऽ(?)न्यायोऽन्यथा वत्से भवेद्भुवनघस्मरः ॥ ६८४ ॥

लोकेभ्यः करमादाता चौरेभ्यस्तानरक्षिता ।
तदीयैर्लिप्यते राजा पातकैरिति हि स्मृतिः ॥ ६८५ ॥

तन्मोचयसि चेदेनं भविष्यत्यव्यवस्थितिः ।
इत्युक्ता भूभुजा भैमी दयालरिदमब्रवीत् ॥ ६८६ ॥

तात दस्युर्विपद्येत यदि दृष्टोऽप्यसौ मया ।
तदहद्धर्मवेदिन्याः क्वेयं मम कृपालुता ॥ ६८७ ॥

तदाग्रहमिति ज्ञात्वा राजा दस्युममोचयत् ।
माननीया महासत्यो हन्त भूमीभुजामपि ॥ ६८८ ॥

स दस्युस्तत्पदाम्भोजमानम्येति तदावदत् ।
देवि मातासि मे नव्यजन्मदानादतःपरम् ॥ ६८९ ॥

इत्युक्त्वा स जगाम स्वं स्थानमानन्दमेदुरः ।
अभ्येत्य चानमन्नित्यं मातेत्यस्याः क्रमाम्बुजम् ॥ ६९०॥

पृष्टोऽन्यदा स वैदर्भ्या स्वस्वरूपमचीकथत् ।
वसन्तः सार्थवाहोऽस्ति यस्तापसपुरप्रभुः ॥ ६९१ ॥

तस्याहं पिङ्गलो नाम दासस्तत्सदनेऽन्यदा ।
खात्रं दत्वापहृत्याथ रत्नजातं पलायितः ॥ ६९२ ॥