पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
काव्यमाला।

इत्यासां वचनर्भैमी प्रह्वीभूतमना मनाक् ।
प्रश्रव्योद्गारिचक्रीभिस्ताभिः परिवृताचलत् ॥ ६६७ ॥

मम चन्द्रयशा मातुः पुष्पदन्त्याः सहोदरा ।
इति ज्ञातेयमज्ञासीन्न जातु नलवल्लभा ॥ ६६८ ॥

जामेयी दमयन्ती मेऽत्य(?)जानाना नृपप्रिया ।
तदानीं बाल्यदृष्टत्वात्तां नोपालक्षयत्पुनः ॥ ६६९ ॥

साग्येत्यालिङ्गदायान्तीं पुत्रीप्रेम्णा तथापि ताम् ।
तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥ ६७० ॥

प्रक्षिप्तशिरसं मातृस्नेहेनाङ्घ्रि सरोरुहे ।
उत्थाप्य सावदद्भैमीं प्रीतिकल्लोललोलिताम् ॥ ६७१ ॥

वत्से त्वमपि मे पुत्र्याश्चन्द्रवत्याः प्रियवसा।
उभे अपि युवां लक्ष्मीं तत्कृतार्थयतं मम ॥ ६७२ ॥

परमात्मस्वरूपं मे कथयेत्युदिता तया ।
सार्थे पुंसां यदाख्यातं तदेवाख्यन्नलप्रिया ॥ ६७३ ॥

दीनानाथकृते चन्द्रयशोदेव्याः पुराद्बहिः ।
वर्तते सुकृतोदारं सत्रागारमवारितम् ॥ ६७४ ॥

भैम्यूचे तां ततः सत्रे दानं दास्येऽहमन्वहम् ।
यदि वात्मपतिं वीक्षे जात्वस्मिन्भोजनार्थिनम् ॥ ६७५ ॥

ओमित्युक्ते तया भैमी सत्रे दानं ददौ स्वयम् ।
तेन तेषां विशेषेण कलयामासुरर्थिनः॥ ६७६ ॥

सापश्यत्कंचिदन्येद्युः सत्रस्था बद्धमग्रतः ।
चौरमारक्षकैर्नीयमानमाहतडिण्डिमम् ॥ ६७७ ॥

स तां वीक्ष्यावदद्दीनं रक्ष मां देवि रक्ष माम् ।
सा कृतं किमनेनेति पप्रच्छारक्षकांस्ततः ।। ६७८ ॥

तेऽप्यूचुरमुना चन्द्रवत्या रनकरण्डिका ।
जज्ञे (है) तेनैष वध्यत्वान्नीयते वधभूमिकाम् ॥ ६७९ ॥