पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
पाण्डवचरितम् ।

तेऽप्यूचुर्यत्र सूर्योऽस्तमेत्यध्वास्य पुरस्य सः ।
तं तु दर्शयितुं नालमिदानीमुत्सुका चयम् ॥ ६५४ ॥

आगतास्म इहाम्भोऽर्थं सार्थादायासि तत्र चेत् ।
कुत्रापि वसतिस्थाने नयामस्त्वां सुखेन तत् ॥ ६५५ ॥
 
साथ तैः सह सार्थेऽगाद्धनदेवस्य तेऽपि ताम् ।
कथामाख्याय तत्प्रोक्तां सार्थनेतुरदर्शयन् ॥ ६५६ ॥

सार्थेशोऽपि ममासि त्वं सुता नेष्यामि तत्सुखम् ।
त्वां स्थाने वसतीत्युक्त्वा स्नानादिभिरनन्दयत् ॥ ६५७ ॥

तामारोप्याद्भुते याने सार्थेशोऽथाचलत्प्रगे।
नीत्वाचलपुरद्वारि क्रमाञ्चैनां मुमोच सः ॥ ६५८ ॥

तत्राध्वचड्क्रमक्लान्ता वाप्यां कस्यांचिदप्यसौ ।
प्रविश्य जलपानादि विधाय बहिरागमत् ॥ ६५९ ॥

आकाशपतितेवासौ पावयन्ती दृशा पुरम् ।
किंकर्तव्यजडा वापीद्वारवेद्यामुपाविशत् ॥ ६६० ॥

ऋतुपर्णो जनाकर्ण्यकीर्तिस्तत्र नृपस्तदा ।
चन्द्रोपमयशाश्चन्द्रयशास्तस्य प्रियाभवत् ॥ ६६१ ॥

तस्याश्ये[१]द्यस्तदा वाप्यां नीरमाहर्तुमागताः ।
तामपश्यज्जगच्चेतोहारिरूपां सविस्मयम् ॥ ६६२ ॥

वाप्यन्तर्वलितग्रीवं ताः पश्यन्त्योऽथ तां मुहुः ।
शनैःशनैर्विशन्ति स्म निरीयुश्च शनैःशनैः ॥ ६६३ ॥

गत्वा कौतुकिताश्चन्द्रयशसे तां न्यवेदयन् ।
आनेतुं सापि तां प्रीत्या भूयोऽपि प्रजिघाय ताः ॥ ६६४ ॥

एत्य तास्तत्र तामूचुर्देवी चन्द्रयशाः शुभे ।
त्वामाह्वयति भूपस्य पुत्री प्रीत्या नृपप्रिया ।। ६६५॥

एत्य तत्प्रेमपीयूषस्तापं निर्वापयात्मनः ।
त्वं स्थितात्र पुनः शून्यचेताः स्थलमवाप्स्यसि ।। ६६६ ॥



१. 'चेल्यः' इति भवेत.

.