पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
पाण्डवचरितम् ।

युवाभ्यां यत्तदा रुद्धः साधुर्द्वादशनाडिकाः ।
तेनायं विरहो जज्ञे युवयोर्द्वादशाब्दिकः ।। ६२८॥

वर्षस्य द्वादशस्यान्ते तेन पत्या समेयुषी।।
पुनस्त्वं तादृशानेव भोगान्वैदर्भि भोक्ष्यसे ॥ ६२९ ॥

गतायामथ यामिन्यां यशोभद्रगुरुर्गिरेः।
उत्तीर्यालंकरोतिस्म उत्तापसपुरं पुरम् ॥ ६३०॥

शान्तश्चैत्यं प्रतिष्ठाय स तस्सिन्देशनाम्बुधिः ।
सम्यक्तारोपणं चके पौरलोकस्य कोटिशः॥ ६३१ ॥

विदर्भजन्मनस्तत्र निवसन्त्या गुहागृहे ।
अतीयाय जिनोपास्तिपरायाः सप्तहायनी ॥ ६३२ ॥

अन्यदा कश्चिदभ्येत्य तद्गुहाद्वारमध्वगः ।
सुधामुचमिमां वाचमवोचान्नलवल्लभाम् ॥ ६३३ ॥

वैदर्भि त्वत्पतिर्नातिदूरे देशे मयेक्षितः ।
उत्सुको हन्त गन्तास्मि सार्थों में न प्रतीक्षते ।। ६३४ ॥

इत्युदीर्य प्रयाति स्म स पान्थस्त्वरितक्रमम् ।
सापि तच्छब्दमाकर्ण्य गुहातो निरगाज्जवात् ॥ ६३५॥

भद्र भद्र त्वया सोऽयं क्व दृष्ट इति भाषिणी।
पान्थं तमनुधावन्ती भीमभूर्विपिनेऽपतत् ॥ ६३६ ॥

गच्छन्त्याश्च पुरस्तस्या निःखाया इव शेवधिः ।
पान्थः सोऽगाददृश्यत्वं ततो व्यावर्तते स्म सा ॥ ६३७ ॥

कंदरायाः पुनर्मार्गमज्ञात्वा गहने बने ।
भीमभूरुभयभ्रष्टा दुःखक्लिष्टेत्यचिन्तयत् ॥ ६३८॥

अहो किमपि मे दैवमपकारि पदे पदे ।
येनाभवदिदानीं मे न पान्थो न च कंदरा ॥ ६३९ ॥

किं करोमि क्व गच्छामि घोरेऽस्मिन्पतिता वने ।
भावी मृत्युरपि श्रेयानार्तध्यानस्पृशोऽत्र मे ॥ ६४० ॥


३२