पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
काव्यमाला।

तदन्ते मे कियत्स्वामिन्नायुरित्युदिते मया ।
ज्ञात्वा पञ्च दिनानीति ज्ञानिनो मां बभाषिरे ।। ६१५ ॥

ततो मृत्युभयाद्दीनमुखं संभ्रान्तलोचनम् ।
मां विलोक्यावदन्नेते विश्ववात्सल्यवार्धयः ॥ ६१६ ॥

मा भैषीर्वत्स मा भैषीबषीर्व्रतमादत्व संप्रति ।
जन्ममृत्युभयं हन्ति कृतमेकामप्यदः ॥ ६१७ ॥

तदैवैतद्गिरा लक्ष्मी प्रियां बन्धुमतीमपि ।
हित्वामीषां पदाम्भोजमूलेऽहं जगृहे व्रतम् ॥ ६१८॥

एतदादेशतः शैलशृङ्गमारूढवानिदम् ।
निहत्य घातिकर्माणि केवलालोकमासदम् ॥ ६१९ ॥

इत्युक्त्वा सूत्रयन्योगनिरोधं स मुनीश्वरः ।
निरंशीकृत्य कर्माणि जगाम परमं पदम् ॥ ६२० ॥

तत्कायस्याग्निसंस्कारं पुण्यक्षेत्रे व्यधुः सुराः ।
व्रतं कुलपतिः पार्श्वे यशोभद्रस्य चाग्रहीत् ॥ ६२१ ॥

वैदर्भीं याचमानां स व्रतं स गुरुरब्रवीत् ।
त्वं भोगान्भोक्ष्यसेऽद्यापि तद्दीक्षा ते न युज्यते ॥ ६२२ ॥

प्राग्भवे हि नलो राजा मम्मणोऽभून्महीपतिः।
त्वं तु वीरमती नाम तस्याभूर्दयिता किल ॥ ६२३ ॥

युवाभ्यां जातु गच्छद्भ्यां क्रीडया मृगयावने ।
सार्थेन सार्धमागच्छन्संमुखं मुनिरैक्ष्यत ॥ ६२४ ॥

कोपादशकुनं सोऽयमिति स्वैः पत्तिभिस्तदा ।
तं संग्राह्य निवृत्त्याशु युवामागमतं गृहम् ।। ६२५ ॥

कथंचिदपि विस्मृत्य कोपमाकार्य तं मुनिम् ।
क्व गन्तासि कुतश्चागा इत्यवार्तयतं युवाम् ॥ ६२६ ॥

ततस्तद्विरमाकर्ण्य शमामृततरङ्गितः।
सान्द्रानन्दं तमभ्यर्च्य मुनिं व्यसृजतं युवाम् ॥ ६२७ ।।